________________
विधिशेषप्रकरणे कारकप्रकरणम् । १३५ रीतम् । तेन तदंशे न्यायसिद्धो नियमः । इतरतु सर्व वाचनिकम् । क्रमेणोदाहरणानि--गौर्दुह्यते पयः । दोहा दुग्धा सुदोहा। अजा प्राम नीयते।नेया नीता सुनया । बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा । देवदत्तो ग्रामं गम्यते गमयितव्यः गमितः सुगम इति । यत्तु कोमुद्यां दुह्याच्यर्थेत्यादिना दुह्यादीन् न्यादींश्च द्वैराश्येन पठित्वा न्याद. यो मुख्ये दुह्यादयो गौण इत्युक्तम् । तत्र ग्रहः पाठो निर्मूल एव । “जग्रा. ह धुतरं शक्रम्" इत्युदाहरणश्चायुक्तम् । इतरेषान्तु द्विकर्मकतामात्रता. त्पर्यकः पाठः । न्यादयो दुह्यादयश्चेत्युभयत्राप्यादिशब्दः प्रकारे इति सिद्धान्ताविरोधेन व्याख्येयम । यथाश्रुते हि दण्डिमुषिभ्यां मुख्य स्यात् । तथाच 'गर्गाः शतं दण्ड्यन्ताम्' इति भायं विरुध्यत । शतं त्वत्र प्रधान, गर्गाः अर्थिनश्च राजानो हिरण्येन भवन्तीति वाक्य. षात् । दण्डिश्चेह ग्रहणार्थो न तु निग्रहार्थः। अत एव ह्यत्र समुदाये वा. क्यसमाप्तिः, गुणानुरोधेन प्रधानावृत्तेः सम्भवात् । तथा मन्थेरपि प्र. धाने स्यात् । इष्यते तु गौणे । तथा च भारविः
येनापविद्धसलिलः स्फुटनागसद्मा
देवासुरैरमृतमम्बुनिधिर्ममन्थ । इति । अमृतं ह्यत्रोद्देश्यतया मुख्यम् । अम्बुनिधिस्तु गौणः। यदपि अन्ये तु यथारुचीत्युक्त्वा “गोपीहावमकार्यत भावश्चैनामनन्तेन" इत्युदा. हुतम् । तदपि न, ण्यन्ते कर्तुश्च कर्मण इति सिद्धान्तात् । यद्वा, "कृ विज्ञाने" इतिचुरादावात्मनेपदीबोपदेवेन पठितः । तस्येदमुदाहरणम्, बुद्धर्थेषु पक्षद्वयस्योपपादितत्वात् । यत्तु श्रीहर्षः प्रायुत
स्वक्रीडाहंसमोहग्राहिलशिशुभृशधार्थितोनिद्चन्द्रा। इति,
तश्चिन्त्यम् , शिशुना चन्द्र प्रार्थित्वप्रधाने कप्रत्यये बहुव्रीहयो गात् । वक्ष्यति हि-अप्रथमाविमत्यर्थे चायमिति । न च चन्द्रे का, "अप्रधाने दुहादीनाम्" इत्युके । अतएव "काकपक्षधरमेत्य याचितः" इदि कालिदासः।
कृषष्ठी गुणमुख्याका कर्मभ्यां प्राप्यते पृथक् । अविशेषाद् द्वितीयावनेता ग्रामस्य गोरिति ॥ यत्रत्येकन शब्दन भिन्नकश्यद्वयाभिधा । न शक्यते तत्र युक्तमेकस्यैवोपजीवाम् ॥ प्रधाने नियता षष्ठी गुणे ह्युभयथा भवेत् ।
इत्याह गोणिकापुत्र इति भाण्याद् गुणद्वयम् ॥ नेताम्यस्य स्रुध्नस्य खुध्नं वा । इह प्रधाने कर्मणि नित्या षष्ठी