SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३४ शब्दकौस्तुभम,माध्यायचतुर्थपादे तृतीयान्हिके-- अमोच्यते, कर्मणः शेषत्वेन विवक्षायां 'न माषाणामप्नीयात्' इति बत् षष्ठी बाधितुं सूत्रम् । अपादानत्वमात्रविनक्षायां तु पञ्चम्येव, गोः क्षीरविशेषणब्वे तु षष्ठी भवत्येवेति न कश्चिद्दोषः । तथाचेह षष्ठीसम्ब. मधमानं द्वितीयार्थ इति स्थितम् । अथेदं विचार्यते--कर्मणि विधीयमाना-लकृत्यक्तखलाः किं द्विकर्मकेन्यो मुख्ये कर्मणि स्युगौणे वेति । अत्र भाध्यम प्रधानकर्मण्याख्येये लादीनाहुद्धिकर्मणाम् । __ अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ इति । मभिधाने इति शेषः । अत्र द्विकर्मणामित्यनेन "नीवयोहरतश्च" इति च शब्दसमुश्चितः कृषिर्तयत्यादयश्च त्रय उच्यते, अन्येषां विशेषस्य वश्यमाणत्वात् । तथा दुह्यादीनाभित्यनेन कारिकोपासाः, चशब्दसमु बिसेष्वहेतुमण्ण्यन्ता दण्ड्यादयश्वोच्यन्ते । ण्यन्त इत्यनेन तु गत्यादि. सूत्रोपात्ताश्चशब्दसमुच्चितास्तार्यादयश्च । तत्र अणौ कर्म तस्याभिधाने लादय इत्यर्थः । तत्रापि बुद्धिमत्यवसानार्थशब्दकर्मकेषु गुणकर्मणीति मतान्तरम् । तथाच भाष्यम्-- कथितेऽभिहिते त्वविधिस्त्वमत्तिर्गुणकर्मणि लादिविधिः सपरे । ध्रुवचेष्टितयुक्तिषु चाथ गुणे तदनल्पमतेर्वचनं स्मरत ॥ इति । भत्र प्रधानकर्मणि लादिभिरभिहित्ते गुणकर्मणि षष्ठीत्येकीयमतदू षणपरः प्रथमः पादः । स्वस्या षष्ठ्याः विधिरितीयं त्वस्य अन्यस्य म. तिन तु ममेत्यर्थात् । सपर गत्यादिमत्रोपात्तसहिते दुह्यादौ गुणकर्माण लादयः । गुणकर्मेति । पुरुषप्रवृत्तेः पयःप्रभृत्यर्थत्वाद् दुहादावप्रधानं ग. वाधुच्यते : ण्यन्ते तु शब्दतः प्रयोजकन्यापारस्य प्राधान्यम् । प्रयो ज्यव्यापारस्य त्वप्राधान्यमिति तदार्थधर्माधुच्यते । धुवयुक्तयोऽ. कर्मकाधेष्टितयुक्तयो गत्यर्थाः। एप्वगुणे प्रयोज्ये । न च बुद्धिप्रत्य. घसानार्थशब्दकर्मकेषु गुणकर्मण्येव स्यात् ण्यन्ते कर्तुश्चेत्यस्य सप र इत्यनेन बाधादिति वाच्यम, अपर आहेति भाष्येण मतान्तरता. धक्साया । भवाय सङ्ग्रहः गौणे कर्मणि दुह्यादेः प्रधाने नाहकम्वहाम् । बुद्धिप्रत्यवसानार्थशब्दकर्मसु चेच्छया । प्रयोज्यकर्मण्यन्येषां ण्यन्तानामिह निश्चितः । लकृत्यक्तखलानां प्रयोगो भाग्यपारगैः ॥ तत्र नीप्रभृतीनां प्रधानकर्मसम्बन्धोऽन्तरङ्गः । दुह्यादीनान्तु विप.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy