________________
१३२ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिकेचेत् ? न, अर्थभेदेन शब्दभेद इति दर्शनमाश्रित्यानुनयार्थस्यैव पाचेरिह प्रहणात् । अत एव हि नयतिग्रहणेनानुनयार्थस्यापि न गतार्थता । स्प. ष्टार्थ भिक्षेः पृथग्ग्रहणमित्यन्ये । चकारेण पचेग्रह इति यन्माधवा. दिभिरुक्तं तन्मतभेदेन । तथाच "कर्मवत्कर्मणा, (अष्टा०म०३-१-८७) इति सत्रे "दुहिपच्यार्बहुलं सर्कर्मकयोः" इतिवार्तिकव्याख्यावसरे पचेद्धिकर्मकता कैयटेन स्फुटीकृता । यत्तु “कर्तुरीप्सिततमम्" (अष्टा०सू०१-४-४९) इति सूत्र 'द्वयर्थः पचिः' इत्यादि भाष्यं तत्तु मतान्तरेण । अन्यथा तण्डुलानोदनं पचति' इति प्रयोगस्य यथाश्रुत. स्योपपत्तौ किं मुधा क्लेशेन । अत पव अकथितशब्दो यद्यप्रधानार्थों गृह्येत तदा 'पाणिना कांस्यपाध्यां दोग्धि पयः' इति पाणिकांस्यपा. ज्योरतिप्रसङ्गः । करणाधिकरणयोस्तु पचत्यादिरवकाशः। न हि तत्रा. स्य प्रसङ्गो दुहादिपरिगणनादित्यकथितसूत्रे कथयतः कर्मवत्सुत्रे तु पचेर्द्विकर्मकतां ब्रुवतो हरदत्तस्य न पूर्वापरविरोधः, मतभेदपरत्वात् । अत एव पचिधातुनिरूपणे 'तण्डुलानोदनं पचति' इति प्रयोगं द्विकर्मः कतयैव माधव उदाहृतवानिति दिक् । तथा प्राहेर्द्विकर्मकत्वं बहवो न मनिरे । अत एव
तमादौ कुलविद्यानामर्थमर्थविदां वरः।।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥ इति कालिदासश्लोके पूर्वार्धे नहेर्दुह्यर्थतया "गतिबुद्धि" (अष्टा० सू०१-४-५१) इति सूत्रेणाणो कर्तुर्णौ कर्मत्वात्तमिति योजयित्वा उत्त. राधैं तेनेति विभक्तिविपरिणामेन व्याचख्युः । अत एव च
अजिग्रहत्तं जनको धनुस्तद्येनार्दिददैत्यपुरं पिनाकी : जिज्ञासमानो बलमस्य बाव्होर्हसन्नभासीद्रघुनन्दनस्तत् ॥ इति भट्टिप्रयोगो जयमङ्गलायामित्थं व्याख्यातः। अजिग्रहत् अनेन धनुषा भगवता त्रिपुरदाहः कृत इति बाधितवानिति । युक्तञ्चैतत, श्री रघुपति प्रति नियोगकथनानौचित्येन स्वरूपोपस्थापनस्यैव कर्तव्यत्वात् । एतेन
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक । इति व्याख्यातम् , अहेर्बुद्ध्यर्थत्वात् । यद्वा, इषिशक्योस्तुमुनन्तस. मभिव्याहृतयोकिर्मकताया 'भाष्ये स्थितत्वात्सिद्धमेतदिति माधवः । आहेर्द्विकर्मताभ्युपगमपक्षे तु "जायाप्रतिग्राहितगन्धमाल्याम्" (र०व० २-१-) इति न सिध्येत् । तत्र हि "ण्यन्ते कर्तश्च कर्मणः" इति प्रयोज्ये धेनुरूपे कणि कः स्यात् । तथाच जायया गन्धमाल्ये प्रतिग्राहिता