SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विभिशेषप्रकरणे कारकप्रकरणम् । १३१ पूर्वग्रहणमन्यमानोपलक्षणम् । तेन वक्ष्यमाणयोर्हेतुकर्तृसंशयोर्विषये ना. तिप्रसङ्गः । सूत्रेप्यकथितमिति कथननिवृत्तिपरायानोदनायां भूतकालो न विवक्ष्यते । यथा “पराजेरसोढः" (अष्टा०सू०१-४-२६) इत्यत्रासहि. ऽयमाणस्याप्यपादानसंशा भवति 'अध्ययनात्पराजयते' इति तोहा. पीत्याहुः । तम्चिन्त्यम् , उक्तरीत्या यथाश्रुतेऽपि सर्वसामञ्जस्यात् । "नीवह्योः" इति श्लोके गत्यर्थानामित्युत्तरसूत्रोपातानामुपलक्षणम् । चकारेण जयत्यादयो गृहान्ते इति कैयटः। माधवोप्याह जयनेः कर्षनेमन्थेर्मुषेईण्डपतेः पत्रेः । तारेहेस्तथा मोचेस्त्यार्जेदार्पिश्च सहः ॥ कारिकायावशब्देन सुधाकरमुखैः कृतः ॥ इति । एतनिष्कर्षस्तु करिष्यते । कमेणोदाहरणानि-गान्दोग्ध पयः। अविनीतं विनयं याचते । ग्रामवरुणद्धि ब्रज़न । माणवकं थानं पृ. च्छति । पौरखं गां भिक्षते । वृक्षमवचिनोति फलानि । माणवकं धर्म ब्रूते शास्ति वा । अजां नयति ग्रामं, वहति भारं ग्रामं हरति व्रा, गम यति ग्राममित्यादि । जयते:-शत जयति देवदत्तम् । कृर्षति शाखां ग्रामम् । क्षीरनिधिं सुधां मथ्नाति । मुष्णाति शतं देवदतेन । गान् शतं दण्डयति । तण्डुलानोदनं पचति । तारप्रति कपीन् समुद्रम् । प्रा. हयति बटुनेदम् । मोचयति त्याजयति ना कोप देवदन्तम् । दीपयति शास्त्रार्थ शिष्यान् । __ स्यादेतत् , दुहादीनामर्थनिबन्धनेयं संज्ञा न तु स्वरूपाश्रया, "अ. हमपीदमचोद्यं चोद्ये" इति तद्राज़सूत्रभाग्ये पृच्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनात् । तथा च भट्टिः स्थास्तुं रणे स्मेरमुचो जगाद मारीचमुच्चैर्वचनं महार्थम् । कालिदासोपिशिलोच्चयोऽपि क्षितिपालमुझेः प्रीत्या तमेवार्थमभाषतेव । इति । भारविश्वउदारचेता गिरमित्युद्वारा वैपायनेमाभिवन्धे नरेन्द्रः। इति । तथाच मिरर्थपरत्वाद्यानेदपि सिद्धम् , तुल्यार्थत्वात। पौरवं गामर्थयते' इति यथा। तन्कि पाचेः पृथग्ग्रहफेनेति बेत १.अत्राहु, नुनयार्थोऽत्र याचतिः । विनयं याचते ! विनयायध्यासुनयत्तीत्यर्थात् भस्तु तर्हि याचेरेव ग्रहणम् । तस्यानेकार्थत्वाद्रिक्षेरपि सिमिति
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy