________________
शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
ध्योदासीनतेः सङ्ग्रहार्थ "तथायुक्तम्" (अष्टा०सु०९ - ४-५०) इत्यपि सूत्रणीयम् | अनप्सितग्रहणन्तु शक्यं प्रत्याख्यातुम् । तथा च कर्तृकविभक्त्योरुभयोरप्याधारो वाच्य, आश्रयं वा । व्यापारेण फलेन चान्वय इति तु व्यवस्थयाः शब्दबोधवैषम्यमिति स्थितम् । 'मोदोहनी' 'प क्का' 'पक्कः' इत्यादिकृदन्तानां नामार्थेऽभेदान्वयानुरोधादाधार एवार्थः, फलभावनयोस्तु विशेषणविशेष्यभावो विपरीत इत्यवधेत्यम् । तथायुक्तञ्चानीप्सितम् (अष्टा०सू०१-४-५०) । ईप्सिततमवत्क्रिय युक्त मनीप्सितमपि कर्मसंज्ञं स्यात् । ग्रामं गच्छन् वृक्षमूलाम्युपसर्पति । चौरानः पश्यति |
१३०
अकथितञ्च (अष्टा०सू०१-४-५१) । अपादानादिविशेषैरविवक्षितं का. रकं कर्मसंज्ञं स्यात् । 'नटस्य शृणोति इत्यादावतिप्रसङ्गं वारयितुं परिगणनं कर्तव्यम् ।
तुहियाचिरुधिप्रछिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदाकीर्तितमाचरितं कविना ॥ नीवह्यो ईरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं कर्तव्यमिति निश्वयः ॥
इह प्रछीत्यत्र “छे च" (अष्टा०सु०६-१-४३) इति तु न कृतः, आ गम शासनस्यानित्यत्वात् "सनाद्यन्ता धातवः" (अष्टा०सू०३-१-३२) "इको यणचि" (अष्टा०सू०६-१-७७) इतिवत् । उपयुज्यते इत्युपयोगो मुख्यं कर्म क्षीरादि तस्य निमित्तं गवादि दुह्यादीनां मुख्यकर्मणा स· म्बध्यमानमिति यावत् । तथा बुविशास्या गुजेन कारकेण कर्मणेति वा वत् ; कारकाणां क्रियां प्रति विशेषणत्वात् । तत्रापि कर्मण एव प्रकृत. त्वात् । यत्सचते सम्बध्यते । “क्या समवाये" (म्बा० उ०९९७) स्वरितेत । केचित्तु परस्मैपदिभिः सहेनं धातुं पठन्ति । "बच समवाये, रप लप व्यक्तायां वाचि" इति । तन्मते "पच सेवने" (स्वा०জ' १६३) इत्यस्यानुदातो घालून्यमनेकार्थत्वात्समवाये वृतिकच्या उभयथापि सम्बध्नातेः कर्मव्यापारे सचिर्वर्तते । अत एव कर्तृपक्षस्य प मपदेनार्थकथनं न विरुध्यते । “राध्बत्यो दन:ः" इत्यस्य पात्रे इत्यनेन यथा । उभयत्राप्योदननिष्ठविक्टिसेर्भानाविशेषात् । कविना मेधाकि ना सूत्रकारेण तदकीर्तितमित्याचरितं व्यवहृतमित्यर्थः । अपूर्वविधाविति । पूर्वोक्तानामपादानादिसंज्ञानां विषय कोणास्तीत्यर्थः । न चैवं वक्ष्यमाणयोर्हेतुकर्तृसंश्योर्विषयेऽतिप्रसङ्गः स्यादिति वाच्यम्, एकसं• शाधिकारेण पराभ्यां हेतुकर्तृसंज्ञाभ्यां कर्मसंज्ञायाः बाघात् । प्राञ्चस्तु