________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२९
षिकादिमते । सङ्ख्यादिसत्कार्यवादिमते तु सन्नेवाभिव्यज्यते इत्य स्ति विशेषलक्षणम् । सामान्यलक्षणन्तु कृधातूपात्तोत्पत्त्याख्य फलशालित्वात् । एतेन करोतिर्यत्नार्थकं इति मतं प्रत्युक्तम्, यतते इतिवदकर्मकतापत्तेः । न च जानातिवद्विषयत्वापादनपर्यन्तार्थाभ्युपगमेनापि निर्वाहः, लाघवेनोत्पादन मात्रपरत्वात् कर्तृस्थक्रियतया कर्मव द्भावासिद्धिप्रसङ्गाच्च । प्रकृतेः प्रकृतिभूतस्यात्मन उच्छेदं सम्भूतं प्रा. प्तम् । तद्यथा, 'काष्टं भस्म करोति' । गुणान्तरोत्पत्त्या यथा-'सुवर्ण कु· ण्डलं करोति' इति । इह भस्मकुण्डलयोर्निर्वत्र्यत्वमेवेति बोध्यम् । प्राप्यन्तु - 'आदित्यं पश्यति' इति । तथायुक्तमिति द्विविधम्-द्वेष्यमितरच्च । “अकथितं च' (अष्टा०सू०१-४-६१ ) इत्यपरम् | संज्ञान्तरप्रसङ्गे चान्यत् –“दिवः कर्म च " ( अष्टा०सु०२-४-४३) इत्यादि । तदित्थं सप्तविधं कर्मेति स्थितम् । इह प्राप्ये यद्यपि विषयताख्यः क्रियाकृतवि. शेषोऽस्त्येव । अन्यथा कर्मत्वानुपपत्तेः । तथापि प्रतिपत्तव्यतिरिक्तपु· रुषापेक्षया विशेषो न गम्यते इत्युक्तम् । विकार्ये तु काष्ठादौ कथं धातुपाचफलाश्रयतेत्यवशिष्यते । तत्रेदं तत्त्वम् । प्रकृतिविकृत्योरभेदविव. क्षया निरूढया उत्पत्त्याश्रयता । यद्वा, काष्ठानि विकुर्वन् भस्मोत्पादयतीत्यर्थः । तण्डुलान् विक्लेदयन्नोदनं निर्वर्त्तयतीतिवत् । एतच्च "ह्यर्थः पचिः" इति प्रक्रम्य भाष्ये व्युत्पादितम् । तत्र 'तण्डुलानोदनं पचति' इति प्रयोगे तण्डुलनिष्ठविक्लित्ते रोदनोत्पत्तेश्चानुकूलो देवदत्तनिष्ठव्यापार इत्यर्थः । 'तण्डुलान्पचति' इत्यत्र तु विक्लेदयतीत्यर्थः । 'ओदनं पचति' इत्यत्र तु विक्लित्त्या निर्वर्तयतीत्यर्थः । उकंच
सम्बन्धमात्रमुक्तञ्च श्रुत्या धात्वर्थभावयोः ।
तदेषांशनिवेशे तु व्यापारोऽस्या न विद्यते ॥ इति ।
तस्माद्धातुत्वेन धातूपाचां भावनां प्रति पचित्वेन पच्युपात्ता वि.. क्लित्तिः कर्मतया करणतया वा यथायथं सम्बध्यते इति स्थितम् । इदं त्ववधेयम्, क्रियाया धातुना कर्तुरपि देवदत्तादिशब्देन लाभाद्यथा न द्वितीयार्थता तथेष्टतमत्वादेरपि प्रयोगोपाधिमात्रत्वात् । अधिशीङा. दिवत् । एवञ्च तथायुक्तस्थल इवेहापि धातूपात्तफलाधारमात्रमर्थः । आधेयमेव वा । तच्चाभेदेन फलेऽन्वेति । "अनन्यलभ्यः शब्दार्थः" इति न्यायात् । अन्यथा तथायुक्तत्वानसितत्वयोरपि वाच्यतापत्तौ सकलतान्त्रिकविरोधाच्च । एवन्तु फलाश्रयः कर्मेत्येवास्तां किं द्विसूत्रयेत्यव - शिष्यते । तत्रेदमुत्तरम् 'अग्नेर्माणवकं वारयति' इत्यत्र माणवकस्थ अपादानसंज्ञां बाधितुतितममिति तावद्वक्तव्यम् । तस्मिञ्चोके द्वे शब्द. द्वितीय. 9.
F