________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२५
इत्यादौ घनभिनन्दनं द्विषेरर्थः । अत एवाचेतनेष्वपि प्रयुज्यते 'औषधं द्वेष्टि' इति । यम्प्रतीत्यादि किम ? भार्यामीर्ण्यति-मैनामन्योद्राक्षीदिति । नात्र भार्याम्प्रति कोपः किन्तु परैदृश्यमानां तां न क्षमते इत्येव । क्रुध. अहोरकर्मकतया कारकशेषत्वात् 'नटस्य शृणोति' इतिवत् षष्ठ्यां प्राप्तायां वचनम् । इतरयोस्तु सकर्मकत्वात् द्वितीयायां प्राप्तायाम् ।
क्रुधगृहोरुपसृष्टयोः कर्म (अष्टा०सू०१-४-३८)। सोपसर्गयोरनयोर्य प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात । पूर्वसुत्राफ्वादः । देवदत्तमभिक्रु. ध्यति, अभिद्राति । ___ राधीक्ष्योर्यस्य विप्रश्नः (अष्टासु०१-४-३९)। एतयोः कारकं स. म्प्रदानसंशं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गःशुभाशुभं पर्यालोचयतीत्यर्थः । शुभाशुभपर्यालो. चनमिह धात्वर्थः । शुभाशुभरूपयोः कर्मणोर्धात्वर्थेनोपसङ्ग्रहादकर्मका. वेतौ। षष्ठ्यां प्राप्तायां वचनम् । अत एव राध्यतीति श्यन् , अकर्मका. देव तद्विधानात् । तथाच दिवाद्यन्तर्गणसूत्रं "राधोऽकर्मकादृद्धावेव" (गसु०) इति । अस्यार्थः-एवकारो भिन्नक्रमः। राधोऽकर्मकादेव । यथा वृद्धाविति । अत एव "कर्मवत कर्मणा" (अष्टा सु०३-१-८७) इति सूत्रे "राध्यत्योदनः स्वयमेव" इति भाष्यं सङ्गच्छते । तत्र हि सिध्यती. त्यर्थः । एतेन
न दये सात्वतीसुनुर्यन्मह्यमपराध्यति ।
क्रियासमभिहारेण विराध्यन्ते क्षमेत कः ॥ इति माघप्रयोगी व्याख्यातौ । एतेनैतयोःकर्मकारकं सम्प्रदानं स्या. दिति व्याचक्षाणाः परास्ताः। यस्येत्यनर्थकं यम्प्रतीत्यनुवृत्त्यैवेष्टसिद्धः ।
प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता (अष्टा०स०१-४-४०)। प्रतिपूर्व आ. पूर्वश्च शृणोतिरभ्युपगमे वर्त्तते । तस्य पूर्वो व्यापारः प्रवर्त्तनक्रिया, तस्याः कर्ता सम्प्रदानं स्यात । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मानां देहीति प्रवर्तितः प्रतिजानीते इत्यर्थः । हेतुसंज्ञायां प्राप्तायां 'देवदत्तेन प्रतिशृणोति' इति प्रयोगनिवृत्तये वचनम् । विव. क्षान्तरे तु देवदत्तो गां प्रतिश्रावयति' इति भवत्येवेति हरदत्तः । अत्रेदं चिन्त्यम-उक्तरीत्या 'देवदत्तो रोचयति मादकम्' इत्यपि प्रयोगो दर्वारः । न चेष्टापत्तिः । तत्रत्यस्वग्रन्थेन हेलाराजग्रन्थेन च विरोधात । तत्र हेतुत्वबाधान्न णिजिति यदि, तार्ह प्रकृतेऽपि तुल्यम् । तस्मादिह वैषम्यं दुर्वचमिति ।
अनुप्रतिगृणश्च (अष्टा सु०१-४-४१)। अनुपूर्वस्य प्रतिपूर्वस्य गृ.