________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
१२३ संज्ञा कथ्यते । तथाच हेतुसंज्ञाविरहे णिजभावाद्धेतुसमवायिन्या द्वि. तीयस्याः क्रियाया अप्रतीतेर्मोदकः स्वक्रियायां धातुवाच्यायां कर्ता भवति, न तु कर्म । यदा तु रोचते प्रीणयतीत्यर्थः, तदा कर्मसंज्ञायां प्राप्तायां वचनम् । तथा च प्रीयमाण इति विशेषणम् । "प्रीञ् तर्पणे" (चुउ०१८३६ ) इत्यस्मात्सकर्मकारकर्मणि लट् । देवादिकस्तु ङि. दकर्मकः । तठमाण इत्यर्थः । यत्तु समर्थसूत्रे 'रोचयामहे' इति हरदत्तेन प्रयुक्तं, तदस्मिन्नेव पक्षेऽध्यारोपितप्रेषणपक्षमाश्रित्येत्यवधेयम् । यदा तु देवदत्तस्य योऽभिलाषस्तद्विषयो भवतीत्यर्थस्तदा शेषत्वात्यष्ट्यां प्राप्तायां वचनमिति । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि । कर्मादाविवाधिकरणे मा भूत् । अत एव 'आदित्यो रोचते' इत्यत्र दीप्त्यर्थे संज्ञा न भवति ।
श्लाघन्हस्थाशपां शीप्स्यमानः (अष्टा०सू०१-४-३४) । एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । देवदत्ताय श्लाघते । श्लाघा स्तुतिः । देवदत्तं स्तोतीत्यर्थः । एवं हि देवदत्तः शक्यते ज्ञापयितुम् ।
अन्ये त्वाहुः-देवदत्तायात्मानं परं वा श्लाघ्यं कथयतीत्यर्थ इति । तथा च भट्टिकाव्यम
श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः । इति । आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। तत्राद्ये पक्षे कमंत्वे प्रासे द्वितीये तु कारकशेषत्वात् षष्ट्यां प्राप्तायां वचनम् । ह्रौतिप्रभृ. तयोऽत्र स्वार्थोपसर्जनज्ञापनावचनत्वात्सकर्मकाः । तथाच झीप्स्यमान इति संशिविशेषणमुपातमिति हेलाराजः । 'देवदत्ताय न्हुते' देवदत्तं न्हुवानस्तमेव न्हुति तमेव बोधयति । सन्निहितमपि देवदत्तं धनिका. देरपलपतीत्यर्थः । अथवा होतव्यं देवदत्तं बोधयतीत्यर्थः । 'देवदत्ताय तिष्ठते' ईदृशोहमित्यवस्थानेन बोधयतीत्यर्थः । 'देवदत्ताय शपत' शपथेन किश्चित्प्रकाशयतीत्यर्थः । ज्ञापस्यमानग्रहणाद् 'देवदत्तः श्लाघते' 'गार्गिकया श्लाघते पथि' इत्यादौ कादिविषये संज्ञान भवति : 'झीप्यमाने विवदन्ते' इति "शप उपालम्भे" इति वार्त्तिकोदाहरणव्याख्यायां कैयटः । तत्र यस्म आख्यायते स शीप्स्यमान इति मते तु यस्मा आख्यायमानः प्रायुदाहरणम् । तस्माद् द्वितीया, 'देवदत्तं श्लाघते' इति। आख्यायमानी जीप्स्यमान इति मते तु यस्मा आख्यायते स प्रत्युदाहरणम् । तस्माच्च षष्ठी, देवदत्ताय श्लाघते विष्णुमित्रो यज्ञद. त्तस्येति । "अप मिच" चु०उ०१६२४) इति चुरादिकार पनि कर्मणि शानाने बीपस्यमान इति रूपं बोध्यम । न .. साधानाः नस्य बोधन