________________
१२० शब्दकौस्तुभप्रथमाध्यायचतुथपादे तृतीयान्हिकेइति हि सामानाधिकरण्यं श्रूयते । तच चतुर्धा-भ्रमे, बाधायाम्, अ. भेदे, तादात्म्ये च । प्रकृते तादात्म्ये, भिन्नत्वे सत्यभिन्नसत्ताकत्वम् आविद्यका सम्बन्धविशेषो वा तादात्म्यमित्यायुत्तरमीमांसायां स्पष्टम।
भुषः प्रभवः (अष्टा०सू०१-४-३१) । भूकर्तुः प्रभवः प्राग्वत् । हिम. वतो गङ्गा प्रभवति । कश्मीरेभ्यो वितरता प्रभवति । "तसु उपक्षये" (दि.प.१२१३)भावक्तः। विगतस्तावितस्ता अशोप्यत्यर्थः । अत्रोफ्लमतेः कर्मव्यापार प्रभवतिर्वर्तते । प्रकाशते इत्यर्थः । "भीत्रार्थानाम्" (अष्टा सू०१-४-२५) इत्यारभ्ययं सप्तसूत्री भाष्ये प्रत्याख्याता । तथाहि चोरे. भ्यो बिभेति । भयान्निवर्तते इत्यर्थः । त्रायते, रक्षणेन चोरेभ्यो निवर्त. यतीत्यर्थः । पराजयते, ग्लान्या निवर्तते इत्यर्थः । वारयति, प्रवृत्तिम्प्र. तिबध्ननिवर्तयति । निलीयते, निलयनेन निवर्तते इत्यर्थः । अधीते, उपाध्यायानिःसरन्तं शब्दं गृहातीत्यर्थः । ब्रह्मणः प्रपञ्चो जायते इत्य. त्रापि ततोऽपक्रामति । यथा वृक्षात्फलमिति लोकप्रसिध्याश्रयेणापायो बोध्यः । प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः।
अत्रेदं वक्तव्यं, निवृत्तिनिःसरणादिधात्वन्तरार्थविशिष्ट स्वाथै वृत्ति माश्रित्य यथाकथञ्चिदुक्तप्रयोगाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः । 'नटस्य शृणोति' इतिवत् । न ह्युपाध्यायनटयोः क्रियानुकूलव्यापारांशे विशेषो वक्तुं शक्यः । अनभिधानब्रह्मास्त्रमाश्रि. त्य प्रत्याख्यानन्तु नातीव मनोरमम् । एवञ्च "जुगुप्साविराम" (का० वा०) इत्यादिवार्तिकमप्यवश्यारम्भणीयम । तथाच सूत्रवार्तिकमतमे. वेह प्रबलमिति यावद्वाधं साधु । तथा ध्रुवं भयहेतुरसोढ इत्यादिसं. विनिर्देशोऽपि सार्थकः परत्वात्तत्तत्संज्ञाप्राप्तावपि शेषत्वविवक्षायां न माषाणामश्नीयादित्यादाविव षष्ठया इष्टतया तत्रापादानसंज्ञाया वार. णीयत्वादित्यवधेयम् ।
कर्मणा यमभिप्रेति स सम्प्रदानम् (अष्टा०सु०१-४-३२) । कर्मणा करणभूतेन कर्ता यमभिप्रेति सम्बनाति ईप्सति वा तत्कारकं सम्प्र. दानं स्यात । न च युगपत्कर्मत्वं करणत्वञ्च कथमिति वाच्यम्, क्रिया.. भेदेनाविरोधात् । दानक्रियायां हि कर्म अभिप्रापणक्रियायां करणम् । दीयमानया गवा हि शिष्य उपाध्यायमभिप्रेति । उपाध्यायाय गां द. दाति । अत्राभिप्रेतीति पदत्रयम् । न तु समासः । "उदात्तवता गति. मता च तिङा गतः समासो वक्तव्यः" इति वार्तिकस्य छन्दोविषय. स्वादिति हरदत्तः । माषाविषयत्वे बाधकं तु तत्रैव वक्ष्यामः।
अत्र वृत्तिकारा:-अन्वर्थसंक्षेयं सम्यक् प्रदीयते यस्मै तत्सम्प्रदान