________________
विधिशेषप्रकरणे कारकप्रकरणम् ।
११९
क्रियया आप्तुमिष्टं कारकमपादानं स्यात् । यवेभ्यो गां वारयति । "वृञ् वरणे" (चु०उ०१८१४) चुरादिः । प्रवृत्तिविघातो वारणम् । इप्सित इति किम् ? यवेभ्यो गां वारयति क्षेत्र । नन्विह परत्वादधिकरणसंज्ञा भविष्यति यथा कृतेऽपीप्सितग्रहणे गोषु इप्सिततमत्वप्रयुक्का कर्मः संज्ञा । सत्यम, चिन्त्यप्रयोजनमेवेप्सितग्रहणम् । __अन्तधौं येनादर्शनमिच्छति (अष्टा सू०१-४-२८) । अन्तविति सप्तमी । येनेति कर्तरि तृतीया । न च द्योगे षष्ठीप्रसङ्गः । उभयप्राप्ती कर्मण्येवेति नियमात् । व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्यामा वमिच्छति तत्कारकमपादानं स्यात् । मातुनिलीयते कृष्णः । “लोड श्लेषणे" (दि०आ०११३९) देवादिकः । अत्रान्तर्धाविति चिन्त्यप्रयोजनम्। न' दिक्षते चोरान्' इत्यत्र हि परत्वात्कर्मता सिद्धा। इच्छतीति किम् ? इच्छायामसत्यां सत्यपि दर्शने यथा स्यात् ।
आख्यातोपयोगे (अष्टा सू०१-४-२९)। उपयोगो नियमपूर्वकं वि. धास्वीकरणम् । तस्मिन्साध्ये य आख्याता तत्कारकमपादानं स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य शृणोति ।
जनिकर्तुःप्रकृतिः(अष्टासु०१.४.३०)। जायमानस्य हेतुरपादानं स्यात्। पुत्रात्प्रमोदो जायते । इह जनिरुत्पत्तिः । “जनिरुत्पत्तिरुद्भवः" इत्यमरः (अको०१.४.३०)। "इञजादिभ्यः" (काभ्वा०) इति जनेर्भावे इल् “जनिघ. सिभ्याम्" (उ०सु०५७९) इत्युणादिसूत्रेणेण वा । “जनिवध्योश्च (अष्टा सू०७-३-३५) इति वृद्धिप्रतिषेधः। तस्याः कर्तेति षष्ठीतत्पुरुषः। "कर्तरि च" (अष्टा सू०२-२-१६) इति प्रतिषेधस्त्वनित्यः, अत एव झापकात् । यद्वा, शेषषष्ठया समासोऽयम् । निषेधस्तु कर्मषष्ठीविषयति "कारके" (अष्टासु०१-४-२३) इति सूत्रे कैयटः । तथा चार्थमात्रस्य ग्रहणाद्धा. त्वन्तरयोगेपि भवति 'अनादलात्सम्भवति' इति यथा । एतेन "इक. रितपो धातुनिशे'' (कावा) इतीका निर्देशोऽयमित्याश्रित्य “गमः हन" (अष्टा०९०६-४-९८) इत्युपधालोपमासमति चोडावयन्तो मी. मांसावार्तिककाराः समाहिताः । अत्र प्रकृतिग्रहणमुपादानमात्रपरमि स्येके । अत एव "प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधात्" (सू०) इत्य. धिकरणे ब्रह्मणो जगदुपादानतायां "यतो या इमानि भूतानि जायन्ते" इति पञ्चमीमुपष्टम्भिकामाहुः । अन्ये तु 'पुत्रात्प्रमोदो जायते' इति वृ. त्तिस्वरसात्प्रकृतिशब्द इह कारणमात्रपर इत्याहुः । भस्मिश्च पक्षे 'यतो वा' इति सामान्यशब्दोऽपि उपादानरूपविशेषपरः "छागोवा म. न्त्रवर्णात्" (जै००६.८९-३१) इति पाष्ठन्यायात् । “महमेव बहु स्याम्"