________________
११८ शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके
शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः । यथा 'धनुषा विष्यति' इत्यत्र । इह हि शरनिःसरणं प्रत्यवधिभावोप गमेनैव व्यधने करणतेत्युभयप्रसङ्गः । 'वृक्षस्य पर्णे पतति' इत्यादी तु वृक्षः पर्णविशेषणं न त्वपायेन युज्यते । न च संक्षिनिर्देशार्थे ध्रुवग्रहणम्, अपाये क्रियायां यदन्वेतीत्यस्याक्षिप्तस्य संशिसमर्थकत्वात् । य द्वा, कारके इति निर्धारण सप्तम्याश्रयणात्कारकमिति लभ्यते । पूर्वत्रा पि प्रथमार्थे सप्तमीत्युक्तत्वाच्च । तस्माद् ध्रुवग्रहणं चिन्त्यप्रयोजनम् ।
-
जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् (का०वा० ) । अधर्माज्जुगुप्सते विरमति प्रमाद्यति वा । संश्लेषपूर्वको विश्लेषो विभागः । स चेह नास्ति | बुद्धिकल्पितस्तु गौणत्वान्न गृह्यते इति वार्त्तिकारम्भः । भाष्यकारास्तु जुगुप्सादयोऽत्र जुगुप्सादिपूर्विकायां निवृत्ती वर्तन्ते इत्युपात्तविषयमेतत् । कारकप्रकरणे च गौणस्यापि ग्रहणम् | "साध कतमम्” (अष्टा०सू०९ - ४-४२) इति तमग्रहणालिङ्गात् । अपायादिपदानां स्वरितत्वाद्वा “स्वरितेनाधिकारः" (अष्टा०सू०१-३-११) गौणो ऽप्यर्थी गृह्यते इति व्यवस्थापनात् । तेन बुद्धिकल्पितस्याप्यपायस्य सत्वात्सिद्धम् । पूर्वं हि बुच्चाऽधर्म सम्प्राप्य ततो दोषदर्शनान्निवर्तते इत्यस्त्यपायः । एवमुत्तरसूत्रेष्वपि प्रपञ्चत्वं बोध्यमिति दिक् ।
भीत्रार्थानां भयहेतुः (अष्टा०सु०१-४-२५) । भयं भीः, त्राणं त्राः, भयार्थानां त्राणार्थानाञ्च योगे भयहेतुः कारकमपादानं स्यात् । चो रभ्य उद्विजते बिभेति, रक्षति वा त्रायते । भयहेतुग्रहणं चिन्त्यप्रयोज. नम् | 'अरण्ये बिभेति' इत्यादौ तु परत्वादधिकरणसंज्ञा ।
1
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।
इति रामायणश्छेोकस्तु कस्य संयुगे इति योजनया व्याख्येयः । पराजेरसोढः (अष्टा०सू०१-४-२६) । परापूर्वस्य जयतेः प्रयोगेऽसो. ढो ह्योर्थोऽपादानं स्यात् । 'अध्ययनात्पराजयते' ग्लायतीत्यर्थः । अकर्मकश्चायम् । तत्र षष्ठ्यां प्राप्तायां वचनम् । असोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः । असोढ इति कार्थो भूतकालोऽत्राविवक्षितः ! तेन 'अध्ययनात्पराजेष्यते' इत्यादि सिद्धम् वस्तुतस्तु असोढग्रहणं व्यर्थे 'शत्रून्पराजयते इत्यत्र परत्वात्कर्मसंज्ञासिद्धेः । इह सूत्रे पराजेरिति रूपं "विपराभ्याञ्जे ः " ( अष्टा०सू०१२-३-१२) इतिवत्समर्थनी थम् । यत्तु परत्वात् "प्रेरित" (अष्टा०स०७-३-१११) इति गुण इति हरद चेनोक्तं तत्सूत्रभाष्यादविरुद्धमिति प्रागेव प्रनिम् ।
वारणानतः (अष्टा००१-४-२७) । वारणार्थानां प्रयोगे