SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे कारकप्रकरणम् । कृत्यर्थप्रकारको बोधो यत्र विशेष्यतया नत्र विषयतया प्रत्ययजन्य इत्यादिकार्यकारणभावं कल्पयन्तोऽप्यपास्ताः, विपरीतव्युत्पादिते व्य. भिचारस्योद्भवात् । सिद्धान्ते तु घटः कर्मत्वमित्याद्यसाध्वेव । तथाहि, “अभिहिते प्रथमा" इति वार्तिकं, तत्कथं घटः कर्मत्वमिति प्रथ. मा? घटानयनयोरानयनकृती प्रति कर्मतया "कर्तृकर्मणोः” (अष्टासु० २-३-६५) इति षष्ठीप्रसङ्गाचेति दिक् । निर्दिष्टविषयं किञ्चिदुपातविषयं तथा। अपेक्षितक्रियश्चेति त्रिधापादानमुच्यते ॥ यत्र साक्षाद्धातुना गतिनिर्दिश्यते तनिर्दिष्टविषयम् । 'अश्वात्पत. ति' यथा । यत्र तु धात्वन्तरार्थाङ्गं स्वार्थ धातुराह तदुपात्तविषयम् । यथा 'बलाहकाद्विद्योतते' इति । निः सरणाङ्गे विद्योतने युतिर्वर्तते । यथा वा 'कुसूलात्पचति' इति । आदानाते पाकेऽत्र पचिर्वर्तते । अपेक्षितक्रियं तु तत् , यत्र प्रत्यक्षसिद्धमागमनं मनसि निधाय पृच्छति कुतो भवानिति, पाटलिपुत्रादिति चोत्तरयति; अर्थाध्याहारस्य न्याय्यताया उक्तत्वात् । इह 'सार्थाद्धीयते' इत्यपि निर्दिष्टविषयस्यो. दाहरणम् । स्यादेतत् । परत्वात्सार्थस्य कर्तृसंक्षा प्राप्नोति । उकं हि "अपादा. नमुत्तराणि' इति । किञ्च सार्थस्य कर्तृत्वाभावे त्यज्यमानस्य कर्मसं. झा न स्यात् कर्तृव्यापारव्याप्यत्वाभावात् । ततश्च हीयते हीन इति क. मणिं लकारो निष्ठा च न स्यात्। न च कर्मकर्तर्ययं लकार इति वाच्यम् , जहातेः कर्तृस्थक्रियत्वात्कर्मण्येवायं लकार इति इन्दुनोतत्वात् । यतु "अपादाने चाहीयरुहोः" (अष्टा०सू०५-४-४५) इति सूत्रे न्यासका. रेण सम्प्रदानसूत्रे कैयटेन चोक्तं कर्मसंक्षायां कर्तृग्रहणं स्वातन्योपलक्षणम् । अतो हानक्रियायां स्वतन्त्रेणापादानेनेप्स्यमानस्येह कर्मते. ति । तश्चिन्त्यम् , 'माषवश्वं बध्नाति' इत्यत्र कर्मणोऽप्यश्वस्यं वस्तु तो भक्षणे यत्स्वातन्त्र्यं तदाश्रयकर्मसंज्ञापत्तेः । अत एव कर्मसंहावि. धायकसूत्रशेषे कैयटेनोक्तम्-प्रयोजकव्यापारस्याशब्दार्थत्वात्तदपेक्षं कर्मत्वमयुक्तमिति। अत्राहु:-'सार्थाद्धीयते' इत्यत्र कर्मकर्तरि लकारः । तथाहि, अपगमना जहातेरर्थः । सा च क्षुदुपधातादिना देवदत्तस्यापगमते तत्समर्थाचरणम् । यदा तु क्षुदुपघातादिना स्वयमेवापगच्छति तदा कर्मक र्तृत्वम् । स्फुटशेदं हरदत्तमाधवप्रन्ययोः। स्यादेतत् । धवग्रहणं किमर्थम् न च'प्रामादागच्छति शकटेन' इत्यत्र
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy