________________
विधिशेषप्रकरणे कारकप्रकरणम् । ११५ इत्यादौ गन्तरि अव्याप्तेः । त्वन्मते गमनस्य प्रकृत्यर्थत्वेऽपि तथात्वा. नवच्छेदकत्वात् । तत्त्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः। तत्र पारिभाषिकमनुशासनोपयोगिकर्मत्वं वचनबलाद्यवस्थितमिति चेत् ? अपादानेऽपि तर्हि तन्नास्तीत्यवेहि, एकसंज्ञाधिकारऽनवकाशया बाधा. त । अत एव 'आत्मानमात्मा हन्ति' इत्यादौ परया कर्तृसंज्ञया कर्मसं. ज्ञाबाधमाशड्याहारादिविशिष्टात्मभेदमाश्रित्य तत्रतत्र भाप्ये समाहितमिति दिक् ।
नन्वेवं करणं कारकमिति सामानाधिकरण्यं कथम्, अस्वातन्त्र्येण ण्वुल्प्रत्ययागेगात् । अन्यथा कर्तृसंज्ञापत्तौ करणसंज्ञायाः पर्यायापत्ते रिति चेत् ? उच्यते, अधिकारसामात्कारकशब्दापनीतं स्वातन्त्र्य. मवस्थान्तरगतं विज्ञायते । अवस्थान्तरे यत्स्वतन्त्रं तत्साधकतमङ्कर. णमिति । यथा 'कुरुक्षेत्रस्थाः काश्यां वसन्ति' इत्यादौ । कर्तुस्तु साम्प्र. तिकं स्वातन्त्र्यम् । तच्च कर्तृसंज्ञायामुपयुज्यते इति । यद्वा, कारक. शब्दः क्रिया परः, करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः । तथाच अपादानादिसंज्ञाविधी क्रियायामित्यस्योपस्थित्या क्रियान्वयिनामेव तत्तत्संज्ञाः स्युः । “कारकाहतश्रुतयोः" (अष्टा०सू०६-२-१४८) इत्यादी तु कारकशब्दः स्वर्यते । तेनैतदधिकारोकंकादिषट्कमेव गृह्यत इति ।
ध्रुवमपायेऽपादानम् (अष्टा०सू०१-४-२४) । अपायो विश्लेषो विभा. गस्तद्धतुत्वोपहितो गतिविशेषश्चेह विवक्षितस्तस्मिन्साध्येऽवधिभूत. मपादानसंङ्गं स्यात् । वृक्षात्पतति । 'ध्रुवम्' इत्यत्र "धु गतिस्थैर्ययोः" (तु०प०१४००) इत्यस्मात्कुटादेः पचायच् । ये तु "ध्रुव स्थैर्ये" इति पठन्ति । तषामिगुपधलक्षणः कप्रत्ययः । ध्रुवतीति धुवं स्थिरम् । एक. रूपमिति यावत् । ध्रुवमस्य शीलमिति यथा । तथा चापाये साध्ये यदेकरूपमित्युक्त प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तदुपयोगीति ल. भ्यते। तच्चार्थादवधिभूतमेव पर्यवस्यति । तेन धावतो ऽश्वात्पतति' इत्यादौ क्रियाया विशिष्टस्याप्यश्वस्य प्रकृतधातूपात्तक्रियां प्रत्यवः धित्वन्न विरुध्यते । तथा 'परस्परस्मान्मेषावपसरतः, इत्यत्र सृवा. तुना गतिवयस्याप्युपादानादेकोषनिष्ठाङ्गति प्रत्यपरस्यापादानत्वं सिध्यति । उकच हरिणा प्रकीर्णकाण्डे
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते ॥ पततो धुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पनने कुड्यादि धुवमिप्यते ॥