SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११२ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे तृतीयान्हिके न चैवमेकस्मिन्नपि वृक्षे बहुवचनापत्तिः, तत्रारोपे प्रमाणाभावात् । दा. रादौ तु नित्यबहुवचनान्तत्वग्राहककोशादेवृद्धव्यवहारस्य च मान स्वेन वैषम्यात् । धेकयोर्दिवचनकवचने (अष्टा०स०१-४-२२) । वित्वैकत्वयोरेते हतः । वृक्षी, वृक्षः । इह द्ववेकशब्दो सङ्ख्यापरौ, न तु सहयेयपरौ । अत एव द्वयेकयोरिति द्विवचनम् । अन्यथा बहुवचनं स्याज । पूर्वसूत्र ऽपि बहुविति सक्यापरमेव । बहुवचनन्तु आश्रयगतं बहुत्वं धर्म आ. रोप्य कृतम् । तत्फलन्तु बहुः पर्वत इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव । वस्तुतो व्यर्थ तत् । परत्वादेकवचनसम्भवात् । यत्तु “आ. शितःसङ्ख्यासमन्यय" इति, तत्प्रायोवादमात्रम् । अत्र श्लोकात्तिक सुपाङ्कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिकाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा। "कर्मणि द्वितीया" (अष्टान्सू०२-३-२) इत्यादेः प्रकरणस्य "बहुषु बहुवचनम्"(अष्टान्सू०१-४-२०) इत्यादेश्च स्वादिसूत्रेण सहकवाक्यतया विधायकत्वम् । तथा "बहुषु बहुवचनम्" (अष्टा०सू०१-४-२०) इत्यादि. सूत्रयोस्तिबादिवाक्येनाप्येकवाक्यतेति पूर्वार्धस्यार्थः। तृतीयचरणेनार्थनियम उक्तः। चतुर्थेन तु प्रकृतार्थापेक्षः प्रत्ययनियम उक्तः।एषां पक्षाणां बलाबलचिन्ता तु "तद्धितश्चासर्वविभक्तिः" (अष्टा सू०१-१-३८) इति सूत्र एवास्माभिः कृता । इह "एकद्विबहुम्वेकवचन द्विवचनबहुवचनानि" इति कर्तुमुचितम् । बहुशब्दश्च सब्जयावाच्येव ग्रहीप्यते, द्विशब्दसाहच. र्यात् । अत एव हि एकशब्दः सङ्ख्यावाच्येव गृह्यते । वस्तुतस्तु इदं सूत्रद्वयं मास्तु । एकवचनादिसंज्ञानामन्वर्थताश्रयणेन सफलेष्टसिद्धः। ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य चतुर्थे पादे द्वितीयमान्हिकम् ॥ कारके (अष्टाग्सू०१-४-२३) । अधिकारोऽयम् । व्यत्ययेन प्रथमार्थे सप्तमी । तथाच 'ध्रुवम्' इत्यादौ प्रतिसूत्रं वाक्यं भिवा कारकसंज्ञा विर्घायते । तथाहि, अपाये ध्रुवं कारकसंझं स्यात् । तत अपादानम् । उक्त कारकमपादानसंश स्यात् । पुनः कारकशब्दानुवृत्तिसामोद्वि. शेषसंचाभिः सह समावेशो न तु पर्यायः। अनुवृत्ति विनापि प्रथमवा. क्यमात्रात्तत्सिद्धेः । तेन 'स्तम्बरमः' इत्यादी अधिकरणत्वात्सप्तमी, कारकत्वाद् "गतिकारकोपपदात्कृत" (अष्टा०१०६-२-१३९) इति प्रकृ. तिस्वरश्च. सिखः । थाधादिस्वरस्तु न भवति, अपा साहचर्यादेरच
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy