________________
विधिशेषप्रकरणे वचनप्रकरणम् ।
१११
१-४-१९) इति भसंक्षाया अपवादः । व्यत्ययेन भवतेः शपो लुक् ।
यचि भम् (अष्टा०सू०१.-४-१८)। यकारादिष्वजादिषु च स्वादिष्व. सर्वनामस्थानेषु परत: पूर्व भसझं स्यात् । गार्यः, राज्ञः। वाचिकष. डिकयोस्तु यथा भत्वाभत्वे निर्वहतस्तथा पञ्चमे वक्ष्यते । नभोगिरो. मनुषां वत्युपसंख्यानम् ( का० वा०) । नभसा तुल्यं वर्तते । इति नभस्वत, भत्वाद्दुत्वाभावः । मनुष्वदग्ने । “अङ्गिरस्वदगिरः" । "जनेरुसिः" (उ०सू०२८०) इत्यत्र बहुलग्रहणानुवृत्तेर्मन्यतेरुपिप्रत्य यः "आदेशप्रत्यययोः" (अष्टा०सू०८-३-५९) इति षत्वम् । “वृषण्व स्वश्वयोः” (का० वा० ) वृषं वर्षकं वसु यस्य सः वृषण्वसुः । एवं वृषणश्वः। कर्मधारये षष्ठीतत्पुरुषादिर्वा यथासम्भवं बोध्यः । इहान्तवर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्रसज्येत । भत्वानु न पदत्वम् । अत एव "पदान्तस्य' [अष्टा०म०८-४-३७]इति णत्वनिषेधो न । “अल्लोपोनः" (अष्टा सू०६०४-१३४) इति तु न भवति अङ्गसज्ञाया अभावात् । अङ्गस्येति तत्राधिकारात्। उपसंख्यानान्येतानि उन्दोविषयाणीति कैयटः।
तसौ मत्वर्थे (अष्टा०म०१-४-१९)। तान्तसान्तौ भसंझौ स्तो मत्व. थै प्रत्यये परे । विद्युत्वान् । भत्वाजश्त्वं न । उदकेन श्वयति वर्धते उद. श्वित् । किए "उदश्वितोऽन्यतरस्याम्"(अष्टा मू०४-२-१९) इति निपा तनात्सम्प्रसारणाभावः । "उदकस्योदः संज्ञायाम्"(अष्टा सू०६-३-५७)। उदश्वित्वान् घोषः। यशस्वी। मत्वर्थवृत्तित्वं मतुपो विनिप्रभृतीनां चाविशिष्टम् । अत उभयत्र भत्वप्रवृत्तिः । यथा देवदत्तशालास्था आ. नीयन्तामित्युक्त देवदत्तोऽप्यानीयते उद्देश्यतावच्छेदकरूपाक्रान्तत्वात् । ___ अयस्मयादीनि छन्दसि [अष्टा०सू०१-४-२०)। एतानि छन्दसि साधूनि । भपदसंझाधिकाराद्यथायोगन्तदुभयद्वारैषां साधुत्वं विधी यते। तथा च वार्तिकम-उभयसज्ञान्यपीति वक्तव्यमिति । अय स्मयं पात्रम् । भत्वादुत्वन । अयसो विकार इत्यर्थे "घचश्छन्दसि' (अष्टा सू०४-३-१५०)इति मयट । एतेन "मयड्वैतयोर्भाषायाम्" (अष्टा० सू०४-३-१४३)इत्युक्तेः कथमिह मयडित्याशयात एव निपातनादिति वदन् न्यासकृत्परास्तः। ससुष्टुभा सऋकता गणेन। इह ऋक्कतेति पदत्वात्कुत्वम् , भत्वाजश्त्वाभावः । जश्त्वविधानार्थायाः पदसञ्झाया भत्वेन प्रतिबन्धात्।
बहुषु बहुवचनम् (अष्टान्सू०१-४-२१)। बहुत्वे एतत्स्यात् । वृक्षाः । कथन्तर्हि दारा इति ? अषयवबदुत्वस्यावयविनि आरोपाद्भविष्यति ।