________________
विधिशेषप्रकरणे पदज्ञाप्रकरणम् ।
१०९
कग्रहणस्या
न्तरः" (अष्टा०सु०६-२-४९) इति मध्योदात्तं स्यात् । सत्यां तु परिभा पायां "थाथघञ्” (अष्टा०सू०६-२-१४४) इत्यनेन कृत्स्वरापवादगतिस्वरं बाधित्वा परत्वादन्तोदात्तत्वं भवति । ननु यायादिस्वरस्याप्यपवादो गतिस्वरः । सत्यम्, गतेरुत्तरस्य क्तान्तस्य यदन्तोदात्तत्वं त स्यैवासावपवादः । कारकादुत्तरस्य तु धाथादिस्वर एव भवतीति वक्ष्यते । नन्वस्तु गतिस्वरेणायुदात्त आगतशब्दः । ततो दूरशब्दस्य " स्तोकान्तिक" [ अष्टा०सु०२-१-३९] इति समासः । “पञ्चम्याः स्तो कादिभ्यः " (अष्ट ०सु०६-३-२) इत्यलुक् । ततः सतिशिष्टत्वात्समासा• न्तोदात्त एव भविष्यति । सत्यम्, अभ्यार्थ कृतया परिभाषया कृदुत्तरपदप्रकृतिस्वरेणायुदात्ते आगतशब्दे प्राप्ते सगतेरपि कान्तत्वात्स्थानान्तरप्राप्तत्वाद्वतिस्वरस्य बाधकस्यापि बाधेन थाथादिस्वरो भवतीत्ये वाभिप्रेतं न तु स्वर एवानन्यथासिद्धं परिभाषोदाहरणम् । तथाच परिभाषा प्रातिपदिकसंज्ञायां न प्रवर्तते, - मध्ये पवादन्यायेन प्रत्यय इति निषेधमात्रबाधकत्वात् । समासेतरपदसंज्ञक पूर्व भागघटितः सङ्घातो न प्रातिपदिकमिति निषेधस्तु परत्वाब्दाधक पत्र । तेन 'मूलकेनांपदंशम्' इत्यत्र न सुपो लुक् । न च समासविकल्पसामर्थ्यम, "न समास" (का०वा० ) इति शाकलनिषेधाप्रवृत्त्या दध्युपदेशादौ तत्सार्थक्यसम्भवात् । एतच्च "पुंयोगादाख्यायाम्" (अष्टा०सु०४-१-४८) इति सूत्रे भाग्य कैयटयोः स्पष्टमिति दिक् । “व्यङ्ः सम्प्रसारणम्' (अष्टा०सु०६-१-१३) इति सूत्रे भाध्ये तदादिनियमस्यापवादान्तरं पठि तम् "स्त्रीप्रत्यये चानुपसर्जने तदादिनियमो न" इति । एतच्च वाचनिकमेवेति सर्वादिसुत्रे व्याख्यातम् । यद्वा, इह "नेयङुवङ्ख्थानौ ” (अष्टा०सु०१-४-४) इत्यतोऽस्त्रीत्यनुवर्त्तते । तच यद्यपि तत्र स्वरूपपदार्थकं तथार्पाहार्थपरं सम्पद्यते । प्रत्ययग्रहणे तदादि ग्राह्यं, स्त्री चेन्नाभिधीयते इत्यर्थः । तेन स्त्रीप्रत्यये तदादिनियमो नास्तीति फलितम् । न चैवम् 'अतिकारीषगन्ध्यापुत्रः' इत्यत्र सम्प्रसारणप्रसङ्गः, अस्त्रीत्यने न प्रधान स्त्रियामेव प्रतिषेधात् । "गौणमुख्ययोः” इति न्यायात् । तेन यावान् शब्दः स्त्रियं प्राधान्येनाह तावान् स्त्रीप्रत्ययान्तः न तु ततोऽधि. कोऽपीति स्थितम् ।
"
सुप्तिङन्तं पदम् (अष्टा०सु०१-४-१४) । सुबन्तं तिङन्तञ्च पदसंशं स्यात् । ब्राह्मणा ऊचुः । अन्तग्रहणमन्यत्र "संज्ञाविधौ प्रत्ययग्रहणे त दन्तग्रहणं नास्ति" (१०मा०२७) इति ज्ञापनार्थम् । गौरब्राह्मणितरा । घायां तरबन्तग्रहणे हि सति गौरीशब्दस्य "पुंवत्कर्मधारय"