________________
१०८ शब्दकौस्तुभप्रथमाध्यायचतुथपादे द्वितीयान्हिकेअल्विधित्वात् । अत एव हि सत्यपि प्रथमलिङ्गग्रहणे निष्कौशाम्ब्यादौ नदीकार्य नेत्युक्तम् ।
इह "प्रकृत्यादिप्रत्ययेऽङ्गम्" इत्येव लाघवाद्वक्तुं युक्तम् । प्रकृति मात्रस्य तु व्यपदेशिवगावात्सिद्धम् । योगविभागेन परिभाषार्थलाभार्थ तथोक्तमिति तत्वम् । कर्ता, कारकः । इह योगो विभज्यते । यस्मा. त्प्रत्ययविधिस्तदादिप्रत्यये इति । परिभाषेयम् । प्रत्यये गृह्यमाणे य. स्मात्तस्य विधिस्तदादि गृह्यते इत्यर्थः । तेन "नित्यादिः" (अष्टा सू० ६-१-१९७] इत्यादौ यत्र प्रत्ययः सप्तम्या निर्दिश्यते तत्र तदादेग्रह. णम । तेन 'देवदत्तो गायः' इति सङ्घातस्य जित्स्वरो न भवति । "सु. प आत्मनः क्यच्" (अष्टासु०३-१-८) इत्यत्राप्यनेन तदादिनियमः । तत्र सुपा कर्मणस्तदादेर्वा विशेषणात्तदन्तविधिः । तेन 'महान्तं पुत्रम्' इत्यादावतिप्रसङ्गो न । सति हि वाक्यात्क्यचि 'महत्पुत्रीयति' इति स्यात् । तथा 'देवदत्तश्चिकीर्षति' इति सङ्घातस्य धातुसंज्ञा न, 'देवदत्तो गाय:' इति सङ्घातस्य प्रातिपदिकसंशा न, 'देवदत्तो गाायणः' इति सङ्घातात्फ नेति दिक् ।
अस्यापवादः "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" (पा०भा० २८) इति । इह च "गातरनन्तरः" (अष्टा सु०६-२-४९) इत्यनन्तरग्रहणं शापकम् । तद्धि अभ्युद्धतशब्दे उच्छब्दव्यवहितस्याभिशब्दस्य प्रकतिस्वरनिवृत्त्यर्थम् । न च परत्वाद् "गतिर्गतौ" (अष्टा सु०८-१-७०) इति निघाते कृत उदात्तग्रहणानुवृत्त्या विधीयमानः पूर्वपदप्रकृतिस्वरो न भविष्यतीति वाच्यम्, अपादादावित्यधिकारात्पादादौ निघाताप्रवृ. त्तः । तदादिनियमे तु हृतशब्दस्य कान्तत्वेप्युदधृतशब्दस्याकान्तत्वा. प्राप्तिरेव नेति किमनन्तरग्रहणेन ? प्रयोजनन्तु समासतद्धितस्वराः । तथाहि, 'अवततनकुलस्थितम्' इत्यत्र "केन" इत्यनुवर्तमाने "क्षेपे" (अष्टा सू०२-१-४७) इति समासः । “तत्पुरुषे कृति" (अष्टासु०६३-१४) इत्यलुक् । 'सांकृटिनम्' इत्यत्र “आणेनुणः' (अष्टा०स०५-४१५) इति सोपसर्गादण् । अत एव वादिवृद्धिरुपसर्गाशे पर्यवस्यति । 'व्यावक्रोशी' इत्यत्र "कर्मव्यतिहारे णच स्त्रियाम्" (अष्टा०९०३-३-४३) इति णच् । ततो "णचः स्त्रियाम्" (अष्टा०स०५-४-१४)इत्यम् । “न क. मव्यतिहारे" [अष्टा सू०७-३-६] इत्यैजागमानषेधः पुरावागतः' इत्यत्र थाथादिस्वरेणान्तोदात्तत्वम्। ननु परिभाषां विनाऽपि "समासस्य" (अष्टान्स०६-१-२२३) इत्यन्तोदात्तो भविष्यतीति चेत ? मैवम्, आग. म्यते स्मेति हि कर्मणि कः । तथाच समासस्वरं बाधित्वा "गनिरन.