________________
विधिशेषप्रकरणे घिसजाप्रकरणम् ।
औकारे ओसि नित्यं स्यादम्शसोस्तु विभाषया।
इयादेशोऽचि नान्यत्र स्त्रियाः [२] स्यादुपसर्जने ॥ एवं क्लीबे नुमा इयङ्बाध्यते। तेन 'अतिस्त्रि, अतित्रिणी' इत्यादि वारिवत् । स्त्रियान्तु "ङिति हस्वश्च" (अष्टा सू०१-४-६) इतिहस्वान्त. त्वप्रयुक्तो नदीसंज्ञाविकल्पः । अस्त्रीति तु इयबस्थानावित्यस्यैव विशेषणम्, तत्सम्बद्धस्यैवानुवृत्तेः । न चहावृत्योतयविशेषणता, प्रमा. णाभावात् । तेन अतिस्त्रिय, अतिस्त्रिये । "औत्' (अष्टा०सू०७-३-१२८) इति बाधित्वा "इदुद्भयाम्" अष्टा०सू०७-३-११७) इति राम्-अतिस्त्रि. याम् । पक्षे "अश्वघेः" (अष्टा०सू०७-३-११९) अतिस्त्री।
शेषो ध्यसखि [अष्टा०सू०१-४-७] । हस्वी यौ यू तदन्तं सखिभिन्न मनदीसंज्ञं घिसंशं स्यात् । हरये, भानवे। हस्वी किम् ? ग्रामण्य, खलप्वे। यू किम् ? मात्रे । असखि किम् ? सख्ये । शेषः किम् ? मत्यै । शेषग्रहणं व्यर्थमिति नदीसज्ञासूत्र एवोक्तम् । समासे तु सुसखेरागच्छतीत्यादौ घिसजला भवत्येव, समुदायस्य सखिशब्दाद्भिन्नत्वात् । तदन्तग्रहणं तु नास्ति, विशेष्यसम्बन्धाभावात् । यत्तु "ग्रहणवता' (प०भा०३१) इत्यादि हरदत्तेनोपन्यस्तं ख्यत्यानसूत्रे च कैयटेन । तत्पूर्वापरविरुद्धमिति "येन विधिः" (अष्टा०सू०१-१-७२)इति सूत्रे व्युत्पादितम् । न चैवं "यस्येति च" [अष्टा०स०६-४-१४८] इति सुत्रे इवर्णस्य ईति सखीत्युदाहरणं न युज्यते, सखिशब्दात् "सख्याशश्वीतिभाषायाम्' [का वा०] इति ङोषि सति लोपे सवर्णदीर्धे वा विशेषाभावात । यत्तु तत्र भाष्ये वृत्तौ चो. तम्-असति लोपेऽतिसखरागच्छतीत्यत्र सवर्णदीर्घस्य पूर्व प्रत्यन्त. घद्भावादसखीति घिसंज्ञाप्रतिषेधः स्यादिति, तदसखीति प्रसज्यप्रति.
धमाश्रित्येति कैयटादौ स्पष्टम् । अत एवापाततः पर्युदासस्यैवेह स्थितत्वात् । अन्यथा वाक्यभेदादसमर्थसमासात् । 'सुसखेः' इत्याद्य. सिद्धापत्तेश्च । तस्मादीति लोपे फलं दुर्लभमिति चेत? अत्रोच्यते, सखी, सख्यौ, सख्या इत्यादावनाणत्वे माभूनामिति इलोप पषितव्यः। न च सिद्धान्तेऽपि प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणाहोषतादव. स्थ्यम्, विभको लिङ्गविशिष्टाग्रहणात् । एतेन इकारलोपस्य तद्धिते एवोदाहरणं न त्वीति परत इति वदन् हरदत्तोऽशास्तः ।
पतिः समास एष (अष्टा०स०१-४-८) । पतिशब्दः समास एव घिसक्षःस्यात। भूपतये। नेह-पत्या, पत्ये । विपरीतनियमं वारयित.
[९] 'पुंस्युपसर्जने' कचित् ।