SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०४ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे द्वितीयान्हिकेइति परिभाषाज्ञापनमाश्रित्यानित्योऽयं प्रतिषेध इति समादधुः । किं. न्त्वेतत्सक लप्रमादेषु सुवचम् । तदोदावचनप्रत्याख्यानपरमाध्यादिवि. रुद्धश्च । अन्ये तु "वामि' [अष्टासू०१-४-५) इत्यता वाग्रहणस्य सिंहावलोकितन्यायनानुवृत्तस्य व्यवस्थितविभाषापरत्वेनेष्टसिद्धिमाहुः। तदपि न, सिंहावलोकितन्यायस्येहाभिमतत्वे नग्रहणस्य "वामि" (अष्टा०सू०१-४-५) इत्युत्तरसूत्रस्य च वैयापत्तेः । यत्तूक्तं दुर्घट. वृत्तौ भ्रुशब्दाद् "अप्राणिजातेश्च" (का०वा०) इत्यूडि समासे उपसर्ज. नहस्वत्वे च कृते "ऊकुतः” (अष्टा०सू०४-१-६६) इत्युङि तस्य समुदा. यभक्तत्वानोवस्थानत्वमिति । तदतिस्थवीयः, प्रत्ययस्य भक्तताया निष्प्रमाणकत्वात् । तत्स्थानिकस्यैकादेशस्यान्तवद्भावेन भ्रूशब्दावय वताया अनपायात् , अङ्गाधिकारे तदुत्तरपदग्रहणस्य निर्विवादतया समुदायभक्तेऽप्युवप्रवृत्तेश्च । 'सुरुवौ' इत्यादिरूपाणां सर्वसम्मत. त्वाञ्चेति दिक। __ वामि (अष्टा०सू०१-४-५) । इयवस्थानी वा नदीसंझौ स्तः स्त्रियामामि । श्रीणाम , श्रियाम् । भरणाम, भरुवाम । द्वितीयैकवचनं तु नेह सूत्रे गृह्यते, तत्र नदीका भावात् । अस्त्रीत्येव । स्त्रीणाम् । इह "वाचि इस्वश्च' इत्येव कुतो न कृतम् । एवं हि ङितीति न कर्तव्यमिति चिन्त्यम् । वस्तुतस्तु सन्निपातपरिभाषया 'भ्रूणाम्' इति नुट् न स्या. दत आमीत्युक्तम् । परिभाषा चेयमननैव झाप्यते इति ध्येयम् । डिति हस्वश्च (अष्टा सू०१-४-६) । इयवस्थानौ हस्वी च यू वा नदीसंझौ स्तः स्त्रियां ङिति परे । श्रियै, श्रिये, भ्रुवै, भ्रुवे, कृत्य, कृतये, धेन्वै, धेनवे । अस्त्रीत्येव । स्त्रियै । स्त्रीलिङ्गाविति किम् ? अग्नये, वायचे । इह प्रथमलिङ्गग्रहण नास्ति । तेन निष्कौशाम्बिहरिवदित्यु कम् । स्त्रियमतिक्रान्तोऽतित्रिरित्यत्र तु विशेषः । अतिस्त्रियौ, "स्त्रियाः" (अष्टा सु०६-४-७९) इतीयङ् । अयं हि गौणत्वेऽपि भवति । किन्तु गुणनाभावौत्वनुभिः परत्वात्पुंसि बाध्यते । क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥ "जसि च" (अष्टा सू०७-३-११९) इति गुणः-अतिस्त्रयः । “वाम् शसोः" (अष्टा सू०६-४-८०) अतिस्त्रियम्, अतिस्त्रीम् । प्रतिस्त्रियो । अतिस्त्रियः, अतिस्त्रीन् । “आङ नाऽस्त्रियाम्" (अष्टा०सू०७-३-१२०) अतिस्त्रिणा। अतिस्त्रिभ्याम् । “धेिित'(अष्टा०सू०७-३-१११)इति गुण:अतिस्त्रये, अतिस्त्रः । अतिस्त्रियोः । “हस्थनद्यापः" [अष्टा सू०७-१-५४] इति नुट् अतिस्त्रीणाम् । “अच्च घेः' [अष्टा सू०७-३-१९९] अविखौ ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy