SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे नदीसंज्ञाप्रकरणम् । १०३ स्यापि प्रतिषेधः स्यात् । यथा स्त्रियै आध्यै प्रध्यै । __अत्राहुः,-इकुवड्भ्यामङ्गमाक्षिप्यते,-अङ्गाधिकारे तयोर्विधानात । तेन यस्याङ्गस्येयङवडी निर्वतेते तस्य नदीसंज्ञानिषेधः । 'आध्यै' इत्यत्र तु अवयवस्याङ्गत्वं नास्ति अङ्गस्य तु "एरनेकाचः" (अष्टासु०६-४८२) इति यण्विधानादियकुवङः स्थानता नास्तीति निषेधाभावः । एतदर्थमेव च तत्र स्थानग्रहणम् , इयत्वङोयंदा स्थितिस्तदा प्रतिषे. धो यथा स्यात् , यदा त्वपवादेन बाधस्तदा मा भूदिति । एवं "ङिति हस्वश्च" (अष्टा०सू०१-४-६) इत्यत्राप्यङ्गस्याक्षेपात्सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य । शकट्यै, अतिशकटये ब्राह्मणाय । श्रिये, अतिश्रिये ब्राह्मणाय । इह तु स्यादेव-अतिश्रिये अतिश्रिय वा ब्राह्मण्यै इति स्थितं भाष्ये । न चेह नित्यस्त्रीत्वं नास्तीति वाच्यम , हरदत्तमते तत्सत्वात् । कैयटमते तु "डिति ह्रस्वश्च'' (अष्टा०स०१-४-६) इत्यत्र स्त्रीग्रहणमात्रमनुवर्तते, न त्वाख्याग्रहणम् । एवञ्च सुधीशब्देऽपि रूप. द्वयं निर्विवादम् । सुध्यादयः पुंवदिति प्रक्रिया तु प्रामादिक्येव । अतिलक्ष्म्यतिचम्वोर्वातप्रमाहूहूभ्यां साम्योक्तिरप्येवम् । तथा 'स्वयंभूः पुंव द' इत्यपि प्रमाद एव । __ स्यादेतत् , 'निष्कौशाम्बिः पुमान्' इत्यत्रापि अन्तरङ्गतया नदीसं. ज्ञा स्यादतिलक्षम्यादौ यथा । सत्यम, सत्यामपि तस्यां न कश्चिद्रूपे दोषः । न च सम्बुद्धिहस्वादिप्रसङ्गः, इस्वादेशेन नद्या अपहारात् । वर्णस्य नदीत्वात् । स्त्रयाख्यत्वं तु तस्य शक्त्याश्रयतामात्रेण बोध्यम् । पर्याप्तयधिकरणताया अविवक्षितत्वात् । तदन्तस्य नदीसंक्षेति पक्षेऽपि एकदेशविकारानभ्युपगमेन सर्वादेशस्यैव वक्तव्यत्वात् । न च स्थानिवद्भावः, अल्विधित्वात् । 'प्रपठ्य' इत्यत्रेडभावार्थ विशेषणतयाऽप्य. लाश्रयणे निषेधस्य सिद्धान्तितत्वादिति दिक् । निस्कौशाम्ब्यै निको. शाम्बये ब्राह्मण्यै इत्यत्र तु "डिति हेस्वच" [अष्टा सू०१-४-६] इति विकल्पो भवत्येवेति दिक् । नेयवस्थानावस्त्री (अष्टा०सू०१-४-४) । इयवङोः स्थितिः स्थानं निरपवादा प्रसक्तिर्यत्र तावदूतौ नदीसंझौ स्तः स्त्रीशब्दं विना। हे श्रीः । हे भूः। अस्त्रीति किम् ? हे स्त्रि । कथं तर्हि "विमानना सुरु कुतः पितुहे" इति कालिदासः । “हापितः क्वासि हे सुह" इति भट्टिश्च । “एकवंशप्रभवभ्रुव' इति श्रीहर्षश्च । प्रमाद एवायमिति हरदतः । "सामान्ये नपुंसकम्" ( का० वा०) इति वा कथञ्चि समाधयम् । केचित्तु तदो दावचनेन "सकृद्वन्द्वमनित्यम्'
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy