________________
.१०२
शब्द कौस्तुभप्रथमाध्यायचतुर्थपादे द्वितीयान्हिके -
७७) इतीयप्रसङ्गः । " एरनेकाचः " (अष्टा०सू०६-४-८२) इति यणा बाधितत्वात् । अत एव अमि शसि च कुमार्य, कुमार्यः; प्रध्यं, प्रध्य इति० वत् । न च "गतिकारकपूर्वस्यैव" इति निषेधः शङ्कयः, तदितरपूर्वस्य नेत्यर्थात् विशिष्टाभावस्या पूर्वेपि सत्वात् । ङयि कुमार्यै, कुमार्याः, कुमारीणां कुमार्या ब्रह्मणे, हे कुमारि ब्राह्मणे इत्यादि । पत्न्यादेस्तु संयोगपूर्वकत्वादियङ् । पत्नियो, पत्नियः इत्यादि । शेषं प्राग्वत् । पुंलि. ङ्गात्क्यच्क्य डोर्निष्पन्नस्य तु अङ्यन्तत्वात्सुलोपो न । कुमारीः । हेकुमारीः। अनदीत्वाद्ध्रस्वो न । कुमार्य, कुमार्याः कुमार्या ब्राह्मणानां कुमार्थि ब्राह्मणे इत्यादि । कुमारमात्मनमिच्छन्ती ब्राह्मणी कुमारीत्यित्रापि कै. टमते नित्यस्त्रीत्वाभावात्पुंवदेव रूपम् । हरदत्तमते तु लक्ष्मवित् । अमि शसि च यण्विशेषः ।
I
"
,
प्रकृतमनुसरामः । “लुम्मनुष्ये" (अष्टा०सू०५ -३ - ९८ ) इति लुप् । खरकुट्यै ब्राह्मणाय । यद्यप्यत्र युक्तवद्भावात्स्त्रीत्वमस्ति तथापि स्वा श्रयस्य पुंस्त्वस्यापि सत्त्वान्नित्यस्त्रीत्वं नास्तीति कैयटहरदत्तादयः । तच्चिन्त्यम्, 'चञ्चः पथ्य' इत्यादौ शसो नत्वापत्तेः । तस्माल्लुबन्तैः खरकुटीचञ्चादिशब्दैः शास्त्रीयस्त्रीत्वविशिष्ट एव लौकिकः पुमानभिधीयते इत्येव तत्त्वम् । एवञ्च लुपः प्रयोजितत्वं कथं गणनेत्यपि चि. न्त्यम् । समासे अतिलक्ष्मीः, बहुश्रेयसी । "ईयसश्च" (अष्टा०सू०१-४१५६) इति कन्निषेधः । " ईयसो बहुव्रीहेर्न” (का०वा० ) इत्युपसर्जनहस्वो न । उभयत्रापि सम्बुद्धौ ह्रस्वः ङित्सु आडागमादिकञ्च नदीसंज्ञा कार्य बोध्यम् ॥ अवयव स्त्रीविषयत्वात्सिद्धम् ॥ समासे तावदवयवो लक्ष्म्यादिशब्दः स्त्रियामेव वर्त्तते इति तदानीमेव संज्ञाः । ततश्च व र्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात्कार्यसिद्धिः । तदन्तस्य संज्ञेति पक्षे तु अङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनात् । वस्तुतस्तूक्तव चनस्य प्रागेव दूषितत्वात्तदन्तत्वेनैव सिद्धिर्बोध्या । अतितन्त्रीबन्धुरित्यत्रापि "नदी बन्धुनि" (अष्टा०सू०६-२-१०९) इति पूर्वपदान्तोदात्तत्वं सिध्यति, – पूर्वपदस्य नद्या विशेषणात् । क्विलुपोरपि अन्तरङ्गत्वाक्कि बादेः प्रागेव प्रवृत्ता संज्ञा बहिरङ्गग लिङ्गान्तरयोगेण न निवर्तते वकत्पितृ केऽऋज्वत् । “अकृतव्यूहाः " (प०मा०५६ ) इत्यस्यानित्यताया चः परस्मिन्” (अष्टा०सू०१-१-५७) इति सूत्रे वर्णितत्वात् ।
66
स्यादेतत् । इयकुवस्थानप्रतिषेधं यवस्थानप्रतिषेधप्रसङ्गोऽवयवस्येयङुवङ्ख्थानत्वात् । यथा ह्यवयवस्य स्त्रीविषयत्वात्समुदायस्य नदी संज्ञेत्युक्तम्, तथावयवस्येयङुवङ्स्थानत्वात्समुदायस्य यणस्थान
अ.