________________
विधिशेषप्रकरणे नदीसंशाप्रकरणम्।
१०१
(अष्टान्सू०३-१-१३६) इति कप्रत्यय इति कैयटहरदत्तादिभिरुक्तम् , वचिन्त्यम् । अन्तस्वरितानुरोधेन अर्थानुरोधेन च "ख्यत्यात्" (अष्टा. सू०६-१-१९२) इतिवत्कृतयणादेशानुकरणतयैव वार्तिकस्य व्याख्ये. त्वात् । “सर्वस्य दुर्वधेः अहंतिरुपद्रवः नोस्मान् मा वधीत्" इति तृती. यचरणस्थेन सहान्वयः । “अमेरतिः" [उ०प्ल०५०८] इत्यनुवर्तमाने "हन्तरंहच" [उ०सू०५११] इत्यहादेशोऽतिश्च प्रत्ययः। अंहतिशब्दस्य.
प्रादेशनं निर्षपणमपवर्जनमंहतिः (अको०२-७-३०) इत्यमरकोशादिबलाहाने रूढी तु प्रद्वेषयुक्तमाभिचारिकाद्यनभूतमेव तदिह ग्राह्यम् । उणादीनामव्युत्पत्तिपक्षाश्रयणादन्तोदात्तता। "वहिव. स्थतिभ्यश्चित्" (उ००५०९) इति चिद्रहणानुवृत्तेरिति तु तत्वम। एतेन "मानो गर्वः" हाते व्याचक्षाणा अपि प्रत्युक्ताः, पदद्वयत्वस्याध्यापकस. म्प्रदायसिद्धत्वात् वाक्यशंषानुगुण्याञ्च । तस्माद् 'आध्ये ब्राह्मण्ये' इति भाष्योदाहरणं चिन्त्यमिति स्थितम् । प्राक्सुबुत्पत्तयंत्र समासस्तत्रैव गतिकारकपूर्वस्येष्यत इति यण प्रवर्तत इति वदतां श्रीपतिदत्तादीनाम: पि मते कैयटोकंचिन्त्यं दृढमेव ।वस्तुतस्तु आध्यानमाधीरिति व्युत्पाध गुणगुणिनोरभेदविवक्षयैव प्रयोगोऽयमिति चिन्त्योद्धारोऽवधेयः । हर. दत्तस्त्वाह-नित्यत्रीत्वं नाम न लिङ्गान्तरानभिधायकत्वं, किन्तु श. ब्दान्तरसमभिव्याहारं विनैव स्त्रियां वर्तमानत्वं तत् । वृत्तिस्वरसो. ऽप्येवम् । कथन्तर्हि 'ग्रामण्ये' 'खलः' इत्यादि प्रत्युदाहियते इति चेत ? शृणु । क्रियाशब्दत्वेप्यनयोः पुंसि मुख्या वृत्तिः । पुंसामेव स्व. यमौसर्गिको धर्मः यद्भामनयनं खलपवनं वा । आध्यानं तु स्त्रीपुंस. साधारणमेवेति वैषम्यम् । तस्मायुक्तमेवेदं भाष्यमिति । ___ अत्र वार्तिकम्-प्रथमलिङ्गग्रहणश्च । प्रयोजनं किन्लुक्लमासाः । अस्यार्थ:-यः पूर्व व्याख्यः पश्चादुपसर्जनतया लिङ्गान्तरविशिष्टं द्र. व्यान्तरमाह तस्य नदीसंत्रा वकव्या । क्विपि कुमारीमिच्छति कुमारी. यति । तत; किए, अल्लोपवलोपो, को लुतस्य स्थानिवत्वनिषेधान्न यण । यद्वा, कुमारयतीति कुमारी, आचारक्तियन्ताकर्तरि किए । कु. मारी ब्राह्मणः । ड्यन्तत्वात्सुलोपः । तस्मै कुमार्य ब्राह्मणाय ।। __ स्यादेतत् । इह क्यान्क्विपोः प्रकृतिभूतस्य डीबन्तस्यापि नित्यत्रीत्वं दुर्लभं पुंलिङ्गात्स्यच्क्किपोः निवृत्तेन त्रिलिनेन समानाकारत्वादिति चेत् ? न, अर्थभेदेन शब्दभेदाश्रयणात् । तत्र प्रथमोदाहृतस्येत्यं रूपा. णि-कुमारीमिच्छन् कुमारीवाचरन् वा ब्राह्मणः कुमारी, ड्यन्तत्वात्सु. लोगः । मार्यो । कुमार्य' । न चह “अनितधातु' (अपा०सु०६-४