________________
१००
शब्दकौस्तुभप्रथमाध्यायचतुथपादे द्वितीयान्हिके
शेषग्रहणं कृतम् । तदपि वस्तुतो व्यर्थमेव, नदीसंज्ञावचनसामर्थ्यादेव घिसंज्ञाबाधोपपत्तेः । हस्वलक्षणा हि नदीसंज्ञा । सा च प्रत्ययापेक्षत्वा. द्वहिरङ्गा । तत्रान्तरङ्गायां घिसंज्ञायां "घेर्डिति" (अष्टा०सू०७-३-१११) इति च गुणे कृते हस्वाभावान्नदीसंज्ञा निर्विषया स्यात् । तदुक्तम्“तत्र वचनप्रामाण्यान्नदीसंज्ञायां घिसंज्ञाभावः" इति । यद्वा, ईश्व ऊश्च यू " वा छन्दसि” [अष्टा०सु०६-१-१०७] इति पूर्वसवर्णः । तेन दीर्घयोरेवेयं नदीसंज्ञा । न चैवं "ङिति इवस्श्च" [अष्टा०सू०१-४-६] इति सुत्रे हस्वांशेऽनन्वयः स्यादिति वाच्यम्, विभक्तिविपरिणामेन य्वोः सवर्णो यो ह्रस्व इति व्याख्यानात् । उदाहरणन्तु 'गौयै' 'वध्वै' इत्यादि । यू इति किम् ? मात्रे, स्वस्त्रे । स्त्रधाख्यौ किम् ? वातप्रस्ये ।
स्यादेतत् । स्त्रियमाचक्षाते इति विग्रहे स्त्रधाख्यायाविति प्राप्नोति । "आतश्चोपसर्गे” [अष्टा०सू०३-१-१३६] इति कप्रत्ययस्य 'सुग्लः' इत्यादौ सावकाशस्य परेण कर्मण्यणा बाधितत्वात् । सत्यम्, मूलविभुजादित्वात्कः । यद्वा, विच्प्रत्ययो भविष्यति । एतेन “तत्प्रख्यञ्चान्य. शास्त्रम्” (जै०सू०१-४-४) इति जैमिनिसुत्रमपि व्याख्यातम् । नन्वेमपि स्त्रियामित्येवास्तु किमधिकेन ? मैवम्, आसमन्ताश्चक्षाते इति व्युत्पत्त्या नित्यस्त्रीत्वलाभार्थे तदुपादानात् । तेन 'ग्रामण्ये सेनान्ये स्त्रियै' इत्यत्र न भवति । ग्रामं सेनाञ्च नयतीति हि क्रियाशब्दावेतो लिङ्गत्रयसाधारणौ । अत एव 'आध्यै ब्राह्मण्यै' इति भाष्योदाहरणं चिन्त्यमिति कैयटः, आध्यान कर्तृत्वस्यापि लिङ्गत्रयसाधारणत्वात् ।
स्यादेतत्, आसमन्ताद्वीर्यस्या इति विग्रहे उत्तरपदस्य नित्यस्त्री. त्वाद नदीत्वमस्तु " प्रथमलिङ्गग्रहणं च" (का०वा० ) इति वक्ष्यमाणत्वात् । 'अतिलक्ष्म्यै ब्राह्मणाय' इतिवत् । तत्कुतो भाष्यस्य चिन्त्यतेति चेत् ? न, तथा सति यणो दुर्लभत्वात् । " गतिकारकपूर्वस्येष्यते " इत्यत्र हि गतिसाहचर्यात्कारकपूर्वस्यापि नित्यसमासस्य ग्रहणम् । गतिसमासश्च प्रतिपदोक्त एव गृह्यते । तेन 'दुर्धियः' 'निर्भियः' 'वृश्चि कमिया पलायमानरूप' इत्यादावनित्यसमासत्वान्न यणिति पुरुषोत्तम प्रभृतयः । अत एव "कृन्मेजन्तः" (अष्टा००१-१-३९) इति सूत्रे " माना समस्यदुत्य" इति मन्त्रव्याख्यायां 'दुर्धियः' इति कैयटेनेयस् प्रयुक्तः मदूरविप्रकर्षेण बहुवीहिणेदमप्यर्थकथनम् । व्याख्येयमन्त्रे तु दुष्टं घ्या यतीति विग्रहे नित्यसमास एव बोध्यः । ततो यम् । “दुरो नाशदाच दमध्येषु" (का०वा० ) इति पृषोदरादिसूत्रस्थवार्त्तिकेन उत्वष्टुत्वे -यस्तु तद्वार्त्तिकव्याय्यावसरे दुष्टं ध्यायतीति विगृह्य" बात खोपसर्गे"
1