________________
विधिशेषप्रकरणे नदीसंज्ञाप्रकरणम् ।
बलवदिति लाघवन्यायमूलकमिति कैयटः । “अचः परस्मिन्" [अष्टा० सु०१-१-५७] इतिसूत्रे भाष्यमप्येवम् । “असिद्धं बहिरङ्गम्" (प०मा०५०) इति तु "वाह ऊ' (अष्टा०सू०६-४-१३२) इत्यूठग्रहणेन शापितम् । "षत्वतुको" [अष्टा सू०६-१-८६] इत्यनेन तु तदपवादभूतं "नाजानन्तर्ये' (प०भा०५१) इति । तत्र "असिद्धम्"(प०भा०५०)इत्यनया पचावेदम्' इत्यादविवाभावार्थमवश्याश्रयणयिया गतार्थत्वाद् "अन्तर बलीयः' इति न कर्तव्येतीहत्यं भाष्यं विरुद्धम् । न्यायसिद्धताया उक्त. त्वात । किञ्च सापवादयाऽसिद्धपरिभाषया कथं निरपवादाया गता. र्थता? अथ "षत्वतुकोः" (अष्टा०स०६-१-८६)इत्यनेन "आसिद्धं बहिः रङ्गम" (प०भा०५०)इत्यस्या अनित्यतैव ज्ञाप्यते, लाघवात्; न तु "नाजा. नन्तर्य" (प०भा०५१) इति, गौरवात् । तर्हि प्रबलमिदं भाष्यम् । स्फटी. कृतं चेदम् "अचः परास्मन्" (अष्टा००१-१-५७)इति सूत्रेऽस्माभिः । एवश्वाचोरानन्तर्यमिति द्वित्वं विवक्षितम् । नचेत्यादयोऽपि प्राचाङ्क: लहा मुधैव । एवञ्च "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते" (प० भा०५२) इत्यपि गतार्थम् । “षत्वतुकोः' (अष्टा०स०६-१-८६)इति वा कृतितुग्ग्रहणेन वाऽनित्यताशापनात् “अश्विमानण" (अष्टा०स०४-४१२६) "श्वयुव" (अष्टा०सू०६-४-१३२)इत्यादिनिर्देशाच । तेन 'गोम. प्रियः' इत्यादि सिद्धम् । आचारकिपि तवममादिबाधे च क्रमेण प्रत्ययो. त्तरपदग्रहणस्य कृतार्थत्वात्तदीयापकता प्रवादोऽपि यथाश्रुताभिप्रा. येणैवेति दिक् ॥
॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य
चतुर्थे पादे प्रथममान्हिकम् ।।
यस्त्रयाख्यो नदी [अष्टा०स०१-४-३]। इवोंवर्णान्तो नित्यत्री. लिङ्गो नदीसंलो स्तः। दीर्घान्तयोरेषा संज्ञा व्यतिष्ठते, अण्वेन सब.
ग्रहणात् । हस्वान्तयोस्तु प्राप्ताप्येषा परया घिसंक्षया बाध्यते । तेन 'मते, धेनो' इत्यादौ “अम्बार्थनयोः" [अष्टासु०७-३-१०७] इति हस्वो न भवति । ननु शेषग्रहणाद् घिसंशा कथं भवेदिति चेत् ? न, शेषग्रहणस्य प्रत्याख्यातत्वात् । तथाहि, एका संक्षेति पाठे तावच्छेष. स्य ग्रहणं व्यर्थमिति स्पष्टमेव । अपरङ्कार्यमिति पाठे तु दीर्घान्ते साव. काशां नदीसंक्षां पुनपुंसकयोः सावकाशा घिसंशा 'हे मते' इत्यादी परत्वाद्वाधिष्यते । 'मत्य, धेन्वै' इत्यादौ तु निरवकाशाऽपि “जिति हस्वश्च" (अष्टा०सू०१-४-६) इति नदीसंशा घिसंज्ञा न बाधेत । अतः