________________
८८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकवृत्तेः, न हि देवदत्तस्य हन्तरि हते देवदत्तस्य पुनरुन्मज्जनं भवतीति. न्यायात् । अत एव “नान्तः पादम्" इति पाठे पूर्वरूपनिषेधे सत्यया. दयोऽपि न प्रवर्तन्ते । तेन 'सुजाते अश्वसूनृते, इत्यादि च सिध्यतीति स्वीकृतं भाष्ये । न चैवमपवादाभावे पुनरुत्सर्गस्य स्थितिरिति निर्वि षयं स्याद् 'वृक्षौ' इत्यादौ "नादिचि" [पासू०६-१०४] इति पूर्वसवणे निषिद्ध वृद्धिश्च न प्रवर्ततेति वाच्यम् "भिद्योज्यौ नदे" (पासू०३१-११५] "तो सत्" [पा०सू०३-२-१२७] इत्यादि लिङ्गनापवादे निषिद्ध उत्सगोंऽपि न प्रवर्तते इत्यस्यासार्वत्रिकत्वाभ्युपगमात । तदेतत्तत्रतत्रो. च्यते-"नोत्सहते प्रतिषिद्धा सती बाधितुम्" इति । तथाच पक्षभेदाश्र येण "अतो हलादेः” (पासू०७-२-७) इत्यद्ग्रहणमपि शापकमिति स्थितम् ।
फलमप्यस्ति । यदि हि सिच्यन्तरङ्गं स्यात्तर्हि चिनीप्रभृतिभ्यो यङ्लुगन्तेभ्यः चिरिणोतिजिरिणोतिभ्यां च लुङि सिचि 'अचेचायीत् अनेनायीतू' 'अचिरायर्यात्' 'अजिरायीत्' इति न स्यात, गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधासङ्गात् । यदि तु बाध्यविशेषचिन्तायां म. ध्येपवादन्यायमाश्रित्य उव. बाध्यते न तु गुण इत्याश्रीयते तदाप्ये. तन्न सिद्ध्येदेव । तस्मालिनि पर्वमप्यंतरङ्गं नास्त्येवेति सिद्धान्तं साध. यितुं बाध्यसामान्यचिन्तवाणीया । एतदर्थमेव हि भाष्ये झापकोप न्यासः कृतः । अन्यथा न्याय व सिद्धेऽन्तरङ्गस्यापि बाधे किं ज्ञापकव: र्णनेन ? एवं स्थिते 'न्यनुबीन' न्यधुवीत्' इत्यत्र "ङितिच" (पासू० १-१-५) इति निषेध एवाश्रय यस्तथा चेग्लक्षणत्वसिद्धये वृद्धिग्रहण. मपीह कर्त्तव्यमेवेति स्थित ' एवञ्च सत्यसम्भवादपि वृद्ध्या सिच्य. न्तरङ्गं सर्व बाध्यते । यदि हि स्यात्तर्हि कापि सिचीगन्त मङ्गं न लभ्यते. त्यवधेयम् । तथा चेग्लक्षण वस्य निषेधप्रवृत्यर्थमावश्यकत्वे स्थिते तत्र तत्रात्सन्ध्यक्षरव्यञ्जनादिपावृत्तिरपीपरिभाषयैव सिध्यतीति शा. पकवर्णनादिक्लेशोऽपि नाश्रयणीयः । न चैवं 'द्यौः' 'पन्थाः' 'इमम्' इत्यादावपीकपदोपस्थितिवशादिकामेवौत्वमात्वमत्वं च स्यादिति वा. च्यम् , गुणवृद्धिशब्दयोरनुवृत्ती पुनर्गुणवृद्धिग्रहणसामर्थ्याद्धि शब्दव्यापारोऽप्याश्रीयते, गुणवृद्धी ये गुणवृद्धी न तु शब्दान्तरेण विहिते इत्य. नुवृत्ताभ्यां विशेषणाद्वा । ननु "अचश्च" (पा००१-२-२८] इति सूत्रे हस्वादिग्रहणानुवृत्या संशया विधाने पदोपस्थितिरिति स्थास्यति तत्सा. माद्" "दिव औत्" पासू०-७-१-८४] "पथिमथ्यभुक्षामात्" [पा०स०७-१-८५] "त्यदादीनामः" [पासू०७-२-१-२] इत्यत्रपदोप