________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम् ।
"जयः करणम्" [पासू०६-१-२०२] इत्यादिनिर्देशैः कनसुन्क्मरच्या भृतीनां कित्त्वेन काराविषु गुणप्रवृत्त्यनुमानाच्च । आसन्ध्यक्षरव्य. अनेषु तु गुणाद्यप्रवृत्तिरेवोचिता । तथा निर्देशाः "यातिवातिद्राति. प्साति" [पासू०ए०८-४-१७] "ध्यायतेः सम्प्रसारणं च" [का०वा०] "वहतिचिनोतिदेग्धिषु च" [पासू०५०८-४-१७) इत्यादि । अथ क्नो कित्त्वेनापि गुणवृद्धिविधावन्तरतमपरिभाषाऽनुपस्थितिरेव झाप्यता. मिति चेतन, सत्यामपीपरिभाषायामीकारस्याकारादिनिवृत्तयेऽन्तर. तमपरिभाषाण आवश्यकत्वादिति । तदेवं डओर्डित्वादनान्तर्यानिर्दे। शाच निराकृतं व्यजनं भाष्य एवैच आकारश्च निराकृतः। तस्माद्यर्थ सूत्रमिदम् ।
अथ यधुत्तरार्थता, विभज्य योग किमिति परिभाषात्वमिण्यते ? अनोच्यते, "
विति च" (पासू०१-१-५) इति सूत्रे चकारस्य इतिशब्दपर्यायतामाश्रित्येक इति ये गुणवृद्धी तयोनिषेध इति तावत: क्ष्यते । अन्यथा 'लैगवायनः' इत्यत्र ओर्गुणोपि निषिध्येत । औपगवा. दिस्तु तस्यावकाशः । तथा 'पौरोहित्यम्' इत्यत्रादिवृद्धिश्च न स्यात् । एवं स्थिते यदीयं परिभाषा प्रत्याख्यायते तदा कथञ्चित्तत्रतत्र गुण. वृद्धिविधाविकामेव स्थानित्वपर्यवसानेऽपीक इति पदानुशारणेनेग्लक्ष. णत्वविरहान्निषेधो न प्रवत । ततश्च 'कृता' 'कृतवान्' 'कुरुतः' 'छिन्त्र' 'छिन्त्रवान्' इत्यादि न सिध्येत् । निषेधसुत्रं च निर्विषयं स्यात् परिभा. षापरित्यागपक्षे इग्लक्षणयोर्गुणवृद्ध्योरप्रसिद्धत्वात् । तदेतत्स्फुटीकृतं भाष्यकृता--"उत्तरार्थमेव तर्हि सिजर्थ वृद्धिग्रहणम्" इति । तस्य ह्ययमाशयः-यद्यपि “सिचि वृद्धिः" (पा०सु०७-२-१) इति विधौ वक्ष्यमाणरीत्या परिशेषादिकामेव स्थानित्वं लभ्यते । तथापीग्लक्षण. त्वं विना निषेधो न प्रवतेत । तस्मादुत्तरार्थ निषेधप्रवृत्यर्थ च वृद्धि. ग्रहणमिति । एवश्व वदता न्यायसाम्याद् गुणग्रहणस्याप्येतदेष प्रयोजन सूचितम् । कथं पुनर्गुणवृद्धिविधी सर्वत्र परिभाषाव्यतिरेकेणेकर स्था. नित्वपर्यवसानं येन निषेधार्थता वर्ण्यते इति चेत् ? शृणु, "सार्वधात. कार्द्धधातुकयोः" (पासू०७-३-८४) "जुसि च" (पासू०७-३-८३) इति गुणौ तावदलोन्त्यपरिभाषयाङ्गान्त्येऽलि प्राप्तौ प्रागुक्तशापकादिभिरासन्ध्यक्षरव्यञ्जनेभ्यो व्यावर्तिताविश्वेव विश्राम्यतः । मिदि पुगन्तलघूपधादिगुणेषु तु स्थानी निर्दिष्ट एव । तथाहि, “मिदेगुर्णः" (पासू०७-३-८२) इत्यत्र मिद इमिदिस्तस्य मिदेरित्यर्थः, पुक्यन्तः पगन्तः लवी उपधा लदूपधा पुगतश्च लरचा चेनि प न्छात