________________
८२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेमकारस्य गुण ओकारो न भवतीति शापितत्वात् । तस्माइप्रत्ययस्य डित्त्वं पूर्वोत्तरीत्या शापकमेव । किश, डोप्रत्ययविधानमेव व्यञ्जनस्य गुण इति ज्ञापयति । अन्यथा विचैव सिद्धौ किं तेनेति चेत् ? न, विचि हि सति गुणः क्रियमाणः सानुनासिक ओकारः स्यादिति निरनुनासि. कसिखये डोप्रत्ययविधानादिति दिक् ।
भत्र वदन्ति-"तेनोतेर्डउः सन्वञ्च" इति डित्करणान व्यअनस्य गुणो भविष्यति । यत्तु शास्त्रातिदेशोऽयं कार्यातिदेशो वा ? आधे 'ऊ.
नविषति' इत्यत्रेव "द्विवंचने ऽचि" [पासू०१-१-५९] इति स्थानि पद्भावेन तत अउ' इति स्थिते "सन्यतः" [पासू०७-४-७९] इती. कारः सानुनासिकः स्यात् । द्वितीये स्वभ्यासकार्य दुर्लभमिति । तन्न, माघे गुणानां भेदकत्वाद् 'मौ' 'इमे' इति वदुपपत्तेः । द्वितीयेऽपि 'बरु!' 'जुहः' इत्याद्यर्थ धात्वधिकारीयद्वित्वे ऽभ्याससंशास्वीकारात् । अत एव "लिटिधातोः" [पासू०६-१-८] इति सूत्रे "धातुग्रहणं तिष्ठतु तावत्सांन्यासिकम" इति भाग्यम् । "आदेच" [पासू०६-१ ४५] इ. तिसूत्रे धातुग्रहणानुवृत्तेरापाततो भाज्ये प्रदर्शितत्वेऽपि प्यविधि. भाग्येऽननुवृत्तेरेव सिद्धान्तिततया भाष्याशयस्येत्थमेव वर्णनीयवा. दिति दिक् ।
किञ्च, यथा स्थानेन्तरतमपरिभाषासंस्कृतावनुनासिकपरसवर्णविधी स्थानप्रयत्नाभ्यामन्तरतम 'एतन्मुरारि:' 'त्वं करोषि' इत्यादिकं विषयं लब्ध्वा चरितार्थों 'चतुर्मुखः' 'कुण्डं रथेन' इत्यादौ न प्रवर्तते इति हयवरट्सूत्रे सिद्धान्तितम्, तयेहापि सार्वधातुके जुसि गुणः सिचि वृद्धयादयः 'नेता' 'अविभयुः' 'अनैषीत्' इत्यादौ चरितार्थाः 'उम्भिता' 'अनेनिजुः' 'अभैत्सीत्' इत्यादिषु न भविष्यन्ति । न चैवं 'नेता' 'अनैषीत्' इत्यादावेष स्थानगुणप्रमाणैनिमिरान्तर्यलाभात् 'चे. ता' 'अवैषीत्' इत्यादी प्रमाणान्तर्यधिरहेण गुणवृद्धी न स्यातामिति वाच्यम् “मृघस्यदः क्मरच्" [पा०सु०३-२-१६०] इति कमरचा क्नोश्च कित्करणेन प्रमाणत आन्तर्यस्याविवक्षाया शापनात् । नचैवमपि 'ईहिता' इशिता' इत्यत्र कण्ठ्यतालव्ययोर्विवृतयोश्च हकारशकारयो. स्तादृशावादेतौ स्यातामिति वाच्यम्, "नाज्झलौ" [पा०स०१-१-१०॥ इति सत्रस्य प्रत्याख्यानावसरे ऊष्मणामीषद्विवृततायाः सिद्धान्तयिष्य. माणत्वात् । न चैवं विवृतकरणाः स्वरास्तेभ्य एमओ विवृततरावित्यादि शिक्षाऽनुरोधात् 'चेता' 'नेता' इत्यादावपि गुणाप्रवृत्तिः स्याद्विवृतविवृ. ततरत्वकृतवैलक्षण्यसत्वादिति वाच्यम, तथासति विधेनिर्विषयतापसे,