________________
विधिशेषप्रकरणे इक्परिभाषासूत्रम्।
१ स्वात्सितम्" इति वृद्धिसूत्रस्थवार्तिकविरोधाश्च । नन्वसति डित्त्वे रूपं न सिध्यति, नकारस्थाने गुणस्यापि सानुनासिकस्य प्रसङ्गात् । न च निरनुनासिकेन प्रत्ययाकारेण सह पररूपाच्छुद्धो भविष्यतीति वाच्यम्, पररूपविधानेऽपि गुणानामभेदकतया पर्यायेण सानुनासि. कप्रसक्तर्दुरित्वादिति । मैवम , "एङि परः" इतीयता सिद्ध रूपग्रह. णादधिकाद्यत्नाद् गुणविवक्षोपपत्तेः । तस्य घेतदेवफलम्-याशं पर. स्य रूपं निरनुनासिकत्वाद्युपेतं तागेव यथा स्यादिति । तस्माज्जनेर्डवचनं शापकं न व्यअनस्य गुणो भवतीति । एवञ्च "इग्ग्रहणमात्सन्ध्यक्ष. रख्यअननिवृत्त्यर्थम्" इति वार्तिकमसलतमिति प्राप्ते भगवान् भाष्यकार इत्थं सिद्धान्तमाह--उक्तरीत्या शापकेनैवात्सन्ध्यक्षराणां निरासेऽपि व्यञ्जननिवृत्यर्थ सूत्रं कर्त्तव्यमेव । यत्तूक्तं जनेर्डवचनं शापकमिति । तन्न, गमेरपि ह्ययं डो वक्तव्यः । गमेश्च गुणे क्रियमाणे आन्तर्यत ओ. कारः स्यात् । ततश्च 'नगः' 'अगः' 'अभ्युद्गः' 'समुद्गः' इत्यादि न सि. ध्येत् । ततश्च तत्र चरितार्थ डिवं कथं व्यञ्जनस्य गुणाभावं ज्ञापयेदि. ति । ननु “जनेर्डः" [पासू०ए०३-२-९७] इत्येव डप्रत्ययो गमेन विधी. यते किंतु "गमश्च" [पासू०३-२-४७] "अन्तात्यन्ताध्वदूरपार" [दा० सू०३-२-४८] इति प्रकरणे पठितेन "अन्यत्रापि दृश्यते" [का०वा०] इति वार्तिकेन डप्रत्ययान्तरमेव । तथाच कथं भाष्यकृतोक्तं "गमेरप्ययं डः" इति ? सत्यम् , "सप्तम्यां जनेर्डः" [पा०सू०३-२-९७] इति प्रकरणे तावद् "अन्येष्वपि दृश्यते" [पासू०३-२-१०१] इति सूत्रेण डो विधी. यते इति निर्विवादम । तत्र चान्येष्वप्युपपदेषु जनेझै दृश्यते इत्यक्षरा. र्थः । तेन 'अजः' 'द्विजः' 'अनुजः' इत्यादि सिद्धम् । एवमपि धात्वन्तः राइविधायकाभावात् 'परितः खाता परिखा' इत्यादि न सिवेदित्याशड्य तत्र वार्तिककृतोक्तम् "अन्येभ्योऽपि दृश्यते" [का वा०] इति । अयं च सौत्रहश्यपिग्रहणसूचित एवार्थो वार्तिकेन विवृतो न त्वपूर्वः संगृहीतः । तथाच तत्र वृत्तिकार आह--"अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि भवति-परितः खाता परिस्खेति । दृशि. ग्रहणात्कारकान्तरे कालान्तरे च" इत्यादि तत्रैव स्पष्टम् । एवं स्थिते सौत्रेणैवानेन 'परिखा' इत्यादेरिव 'नगः' 'अग' इत्यादरपि सिद्धौ "अ. तात्यन्त" [पासू०३-२-४८] इति प्रकरणे "अन्यत्रापि दृश्यते" इति वार्तिकं न कर्त्तव्यमेव । क्रियमाणं वा पतसूत्र सिद्धार्थविवरणपरतया नेयमित्याशयेन भगवतोक्तम्-"गमेरपि ह्ययं डो वक्तव्यः" इति । नन्वे. वमणि द्वित्वं सेव. गमेनिवेव सिझे "गोः " इति जोप्रागाविधानेन
शब्द. प्रथम. 6