________________
५६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेद्वित्वं स्यादिति वाच्यम्, दकारोपधनिर्देशसामाजिशब्दस्य द्वित्वे कृते ततो दकारस्य बकारप्रवृत्तेः । न चास्मिन्पक्षे अभ्युद्गः' इत्यादा. वपि बकारप्रसङ्गः, अकुत्वविषये एव बकारो निपात्यने इत्यभ्युपगः मात। नन्वेवं कुत्तविषये चरितार्थत्वात्कथं दकारोपदेशस्य सामर्थ्यमुक्तम् । येन द्वित्वानन्तरमेव बकास प्रवतेति चेत् ? अनभिधानान । अतो घजादि माऽस्तु, निपातनं चैवमविशेषेणास्तु । 'अभ्युद्गः 'समुद्रः' इत्येतमोजे रूपम्, किन्तु उपसर्गद्वयपूर्वकाद्मेः "अन्येष्वपि दृश्यते" (पासु०३-२. १०१) इति डप्रत्ययः । व्युत्पत्तिमात्रं चेदम, रुढिशब्दत्त्वा. त । “समुद्रका सम्पुटक' (को०२-६-१३९) इत्यमरः। तदेवमयोग. वाहानी शपदेशस्य जश्त्वाभावरूपं.प्रयोजनं वार्तिकमतेऽस्ति । भाष्य. कारमते तु नास्तीति स्थितम् । तथाः पत्वमपि प्रयोजनं 'सर्पिःषु' 'धनुःषु'। "नुविसर्जनीयशर्यवायपि" (पासू०८-३-५८) इति सूत्रे विसर्जनीयग्रहणं न कर्तव्यं भवति शर्व्यवाय इत्येव सिद्धत्वात् । नुम्ग्रहणं तूभयथाऽपि कर्त्तव्यमेव । नुम्स्थानिकेनैवानुस्वारेण व्यव. धाने यया स्यात् , इह मा भूत् 'सु' इति । नुम्ग्रहणं हि स्वस्थानि. कस्यानुस्वारस्य लक्षकम् , अन्यथाऽसम्भवात् । न हि इण्कवा. भ्यामुत्सरः सकारो नुमा व्यवहिनः षत्वविधौ सम्भवति, अनुस्वारे षत्वस्यासिद्धत्वादित्याहुः। अस्तु वा स्थानिवद्भावेन नुमत्वम्, तथापि स्वाश्रयस्यानुस्वारत्वस्यापि सत्त्वार शर्वेनैव सिद्ध नियमार्थता युक्ता नियमश्च सजातीयापेक्ष इत्यनुस्वारेण व्यवाये चेद्भवति तर्हि नुमैव न त्वन्येनेति फलितम् । वस्तुतस्त्वतिदेशं प्रति अनुस्वारस्यासिद्धत्वादतिदेश एव दुर्लभः 'सुहिन्सु' इत्यादौ विधायकत्वसम्भवे नियामकत्वानुपपत्तिश्च, तथापि लक्ष्यानुरोधाल्लक्षणेत्येव शरणम्, य. थाऽटकुप्वाङ्मुः। तत्र प्रेन्वनादौ णत्वं मा भूत् प्रोम्भणादौ च स्या. दित्येवमर्थ लक्षणेति चेत् ? इहापि 'सुहिन्सु' 'पुंसु' इत्यादौ मा भू. दिति तुल्यम् । णत्वविधावनुस्वारमात्रे लक्षणा षत्वे तु नुमस्थानिक एवेत्यन्यदेतत् । अस्मिश्च पक्षे श‘पदेशेऽपि झल्त्वमिव हलवयत्वे अपि नान्तरीयकत्वादेव सिद्धे । तत्फलं तूत्तरवार्तिकव्याख्यानात्स. मनन्तरमेव स्फुटी भविष्यति । तथा खर्वमपि । तेन "कुप्वो क पौ च" (पा०स०८-३..३७) इति सूत्रान्तर्गतो विसर्गः सिद्धः । एवञ्च सौ. अनिर्देशनैवोक्तवार्तिकस्याओं प्राप्यते इति बोध्यम् । अनेन सौत्रं विसर्गप्रहणमेवोपष्टभ्य शर्तेपदेशं प्रत्याचक्षाणा यथाश्रुतमट्सूपदेशपरं वृत्तिप्रन्य व्याचक्षाणाः परास्ताः, अट्सपदेशेनाल्त्वाच्त्वयोलाभेऽपि