________________
वर्णैकदेशस्य वर्णग्रहणाग्रहणम् '
विधीयमानं कार्ये तत्तत्सदृशेऽवंशेषु न प्रवर्त्तते । तत्सदृशा हीमे न तु `त एव नरसिंहवजात्यन्तर। क्रान्तत्वात् । गोनोग्रहणं चात्र ज्ञापकम् । यदि हि भागा अपि स्वतन्त्रवर्णप्रयुक्तं कार्य प्रवर्तयेयुस्तर्हि "गोद्य चो संख्यापरिमाणाश्वादेर्यत्" ( पा०सु०५-१-३९) इति "नौद्यच' छन् " ( पा०सु०४-४-७ ) इति च सूत्रद्वये द्यज्ग्रहणेनैव गतार्थत्वाद्रो शब्दं नौशब्दं च नोपाददीत । तेन 'अग्ने इन्द्र, 'वायो उदकम्' इत्यत्र सवर्णदीर्घो न । न च "एचोऽयवायावः" (पा०सु०६-१-७८) इत्यमेन तस्य बाधोस्त्विति वाच्यम्, अयादयों हि येन नाप्राप्तिन्यायेन मध्येप: वादन्यायेन वा यण एवं बाधकतया 'अग्न आयाहि' इत्यादौ चरितार्था 'अग्ने इन्द्रम्' इत्यादौ परेण दीर्घेण बांध्येरन् । अन्तरङ्गोऽपि दीर्घाऽवय
मात्रापेक्षत्वात् । तथा 'अग्न पति' इति "एङः पदान्तात् " ( पा०सू० ६-१-१०९) इत्येतन्न, 'आलूय' 'प्रमाय' इत्यत्र तुङ् न, 'मालाभिः' इत्यत्र ऐस्न, 'याता' इत्यादावतोलोपो न, 'वाचा तरति' 'वाचो निमित्तम्' इत्यत्र यज्लक्षणौ ठन्यतौ नेति दिक् ।
नुविधिलादेशविनामेषु तु प्रतिविधेयम् । तथाहि, द्विल्ग्रहणमपनीय "तस्मान्नुद्" इत्येव सूत्रं कर्त्तव्यम् । नचैवम् 'आनृधतुः' इत्यशेव 'आटतुः' इत्यादावपि नृट्प्रसङ्गः "अश्नोतेश्च" (पा०सू०७-४-७२) इत्यस्य नियमार्थत्वात् । नियमश्च सामान्यापेक्षः - अकारोपधस्य यदि भवत्यश्नोतेरेव न तु अटत्यादेरिति । यदि त्वनातिमात्रं निवर्त्य स्यान्तर्हि 'नाश्नः' इत्येव ब्रूयात् ।
'रोलः' इत्यत्र स्वतन्त्रा स्वतन्त्रसाधारणी जातिरनुवाद्यं विधेये च विवक्षिता । एकादेशस्य च पृथनिष्कर्षायोगात्तद्वारा ऋकारस्यैव लुकारादेशः फलति । स्वतन्त्रवर्णवृत्तिजातेर्नायं निर्देशः किन्तु अशांशिसाधारण्या एवेति । अत्र ज्ञापकं तु "लुटि च क्लृपः " (पां० सु०१-३-९३) “तासि च क्लपः" (पा०सू०७-२-६० ) " ऋदुपधाच्चाक्लुपिचृतेः " (पा०सू०३-१-११०) इति निर्देशाः । यद्वा कृप उः रः ल इति छेदः, कृप इति लुप्तषष्ठीकं पदम् । तच्च तन्त्रेणाऽऽवृत्या वा योज्यम् । कृपेर्यो रेफस्तस्य लः कृपेऋकारस्यावयवो यो रेफः रेफसदृश इति यावत्, तस्य च लकार इति । तेन 'चली क्लृप्यते' इत्यादि सिद्धम् । ईदृशपदविभागप्रदर्शन परभाष्यादेव कृपेरिति सूत्रपाठस्य प्रामादिकत्वं निर्णीयते । तदेवं नुविधिलादेशयोः स. माहितम् ।
विनामो नतिः, तल्लक्षणं चोक्तं प्रातिशाख्ये - " नतिर्दन्त्य मूर्द्धन्य
शब्द. प्रथम. 4.