________________
४६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहि के
"अतो गुणे" (पा०स०६-१-९७) इत्यत्रापि पर इत्येव सिद्ध रूपग्रहणसामर्थ्याचाशः, परस्तादृश एवादेशो न तु तद्विलक्षणः । तेन पचन्ति' इत्यपि सिद्धम् । तस्माद्योगविभागेन एकादेशो दी? भवतीति पक्षो निहोष एवेति चेत् ? न, एवं सति 'कृष्णर्द्धि:' 'तवलकारः' इत्याध. सिद्धिप्रसङ्गात् । इह हि दीर्घवचनादकारो न । अनान्तर्यादेदोतौ न । तस्माहीर्घ इति योगविभागो दुष्ट एव । तेन 'गङ्गोदकं' 'रमेशः' इत्यत्र त्रिमात्रचतुर्मात्रप्रसक्तिर्दुारैवेति । न च प्लुतश्च विषये स्मृत इति वाच्यम्, प्लुताप्लुतप्रसङ्गे सत्येव तदिति वक्ष्यमाणत्वात् । ननु तथापि चतुर्मात्रः कथमापद्यते ? तस्य लोकवेदयोरप्रसिद्धेरिति चेत् ? न, छान्दोग्ये प्रसिद्धरित्याहुः। वस्तुतस्तु लोकेऽप्यस्ति प्रसिद्धिः तथाच "प्लुतावैच इदुतो" (पासू०८-२-१०६) इति सुत्रे भाष्यकारो वक्ष्य. ति-"इण्यत एव चतुर्मात्रः प्लुतः" इति । अत्रोच्यते-गुणसंक्षायां वृद्धि. संज्ञायां च तपरनिशानोकदोषः। तदेतदुकं वार्तिककृता-"एका. देशे दीर्घग्रहणम्" इति । तस्यैव संक्षित्वादिति भावः। न त्वेतद्वार्तिकं दीर्घग्रहणान्तरकर्तव्यतापरं नापि योगविभागपरम, उक्तयुक्तः।
स्यादेतत्, संक्षासूत्रे अदातोस्तपरकरणेऽपि एचोः कथं तत्का. लग्राहकता। "सहिवहोरोत" (पा०सू०६-३-११२) इति सूत्रे वर्णप्र. हणन तात्पर इति पञ्चमीसमासस्यापि शापितत्वादिति चेत् ? एवमपि तात्पराभ्यामेच्छब्दाभ्यामस्तु दीर्घाणामेवोपस्थितिरुपस्थितैस्तु दीर्वैः स्वसवर्णानामशेषाणां ग्रहणं दुर्वारमेव । नहि तेऽपि तात्पराः, अनु.
चारितत्वात् । ग्राहकत्वं परमनुच्चारितानामपि प्रत्याहारैरुपस्थितानामस्त्येव “दीर्घाजसिच" (पा०सू०६-१-१०५) इति झापकात । "स्वादिभ्यः" (पासू०८-२-४४) "प्वादीनाम्" (पासु०७-३-८०) इत्यादिनिर्देशाच्च । तेन चमूस्वित्यादिषु षत्वादिकं सिध्यतीति वक्ष्यते । तात्परस्तकालस्येति तु उच्चारितेवेव स्यादिति चेत् ? सत्यम्, "ङमोहस्वाद" (पासू०८-३-३२) इति सूत्रे ङमुडिति प्रत्याहारे कृतं टित्त्वं संक्षायां व्यर्थ तत्सामर्थ्यात्संक्षिषु डादिषु उपकरोतीति यथा स्वीकृतं, तथेहापि तात्परत्वं संज्ञायामनुपयुज्यमानं तदुपस्थाप्येषु संक्षिषु तत्कालावधारणं सामर्थ्यात्करोतीति न कश्चिहोषः। यद्वा, अणुदित्सूत्रेऽशब्दसंखेत्यनुवर्चते "ऊकालो" (पासू०१-२-२७) इत्यः प्रभाष्ये स्फुटम् । उपपादयिष्यामश्चेदं तत्रैव । अतो गुणवृद्धिसंज्ञा. विधावपि न सवर्णग्रहणम् । तपरकरणं तु स्पष्टार्थम्, "ईदे" (पा००१-१-११) इतिवन । अन्यथा हि किमेवावेवेह निर्दिष्टौ कि