________________
अधैंकाराधीकारखण्डनम् ।
एमोङ् । ऐऔच ( मा०सू०३,४) । यद्यपि छन्दोगानां मध्ये सा. त्यमुनिराणायनीया अर्द्धमेकारम अर्द्धमोकारं चाधीयते 'सुजाते ए अश्वसुनृते' 'अध्वर्यो ओ अद्रिभिः सुतम्' इति अन्तःपादस्थस्थान्यपरस्य तदीयप्रातिशाख्येऽर्द्धमेकारमोकारं च विदधति, तथापि प्रातिशास्यसमाख्याबलादेव सर्वशाखासाधारणेऽस्मिन् शास्त्रे तस्य न ग्रहणम् ; शापकाच्च । यदि हि अकारादिभिरष्टादशानामिव एभिरपि एकमात्राणां ग्रहणं संमतं स्याहि लाघवार्थमेकमात्रावेव एडावु: पदिशेत, अकारादिवत् । न चैवम् “अदेङ् गुणः" (पासू०१-१-२) इत्यत्र तपरत्वान्मात्रिकयोरेव गुणसंज्ञा स्यादिति वाच्यम्, तत्र एओ. इति स्वरूपेणैव दीर्घयोनिर्देशेऽनणत्वेन सवर्णाग्रहणोपपत्तेः, एवमप्य.
मात्रालाघवात् । तव हि वर्णोपदेशे एओ इति दीर्घयोर्मानाचतुष्टयम, गुणसंज्ञायां तु वर्णोपदेशे मात्राद्वयम्, गुणसंज्ञायां तु चतस्र इति मि. लिताः षडेव मात्राः । तस्माद् द्विमानिर्देशसामर्थ्यादप्येकमात्रयोर. नभिमतत्वं निर्णीयते । नन्वेवम् "एच इग्घ्रस्वादेशे" (पासू०१-१-४८) इति व्यर्थ स्यात् तद्धि स्थानेन्तरतमपरिभाषया प्राप्नुवतोर?कारा. डौंकारयोनिवृत्त्यर्थ क्रियते इति चेत् ? न, वैकल्पिकप्राप्तिमतोऽकारस्य व्यावृत्तये तदारम्भात् । एचां हि पूर्वो भागोऽकारसदृशः, उत्तरस्तु इव!वर्णसहशा, तत्र उभयान्तरतमस्य व्हस्वस्याभावात्पर्यायेणाकार: स्यात्, इकारोकारौ च स्याताम् । तस्मान्मा कदाप्यवर्ण भूदिति सू. पारम्भः । वस्तुतस्तु प्रत्याख्यास्यते सूत्रम् । तथाच तत्र वार्तिककारो पश्यति-"सिद्धमेङः सस्थानत्वात्" "ऐचोश्चोत्तरभूयस्त्वात्" इति । अस्यार्थ:-शब्दपरविप्रतिषेधेन एङ उत्तरभागान्तरतमौ उवर्णावे. ति सिद्धम् । यद्वा, एकारः शुद्धतालव्यः, औकारस्तु शुद्धौष्ठ्य इति मते सिद्धमित्यर्थः। तथाच बचानां प्रातिशाख्यम्-"तालव्यावेका. रचवर्गाविकारकारी यकारः शकारः" (ऋ०प्रा०१-९) इति । "शेष ओष्ठ्योपपाधः" (ऋ०प्रा०१-९) इति च । पूर्वोक्तभ्यः शेषो वर्णराशिरो. ठाभ्यामुपपादयितव्यः । उवर्णः पवर्गः ओ औ उपध्मानीयश्च ओष्ठ्य पति सत्रार्थः । इदं च प्रातिशाख्यवृत्तिकृता व्याख्यातम् । तद्भाप्ये तु "शेषमओष्ठ्योपवाय" इति पाठः । तत्र अपवाद्येत्यस्य उत्तरसूत्रे वक्ष्यमा जान विहायेत्यर्थः । न्यायसिद्धस्यैव बाध्यबाधकभावस्य स्फटीकर. नार्थ चेदं सूत्रम् । तदेवं "शब्दपरविप्रतिषेधान्मतभेदेन स्थानसाम्या. हा सिखम्" इति समाधानद्वयं एक्षु फलितम् । एतच्च यद्यप्यस्वपि तुल्यं तथापि तत्र समाधानान्तरमध्यस्तीत्याह-"ऐचोश्च" इति ।