________________
३८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिके८७) इत्येकत्वस्य पश्वेकत्ववद्विवक्षासंभवार्तिक तेनेति दिक् ।
अथवार्थवश्वस्याविवक्षायामपि इहोचारितोऽकारादिः स्वसह. शीः षद् व्यक्तीः सारश्याख्यसम्बन्धेनोपस्थापयति । नचैवमपि वृत्या. ऽनुपस्थितानां शाब्दबोधेऽन्वयप्रतियोगितानुपपत्तिः, अर्थाध्याहारवादे बाधकामावात् । अतिप्रसङ्गभङ्गस्तु तात्पर्यग्राहकबलेनैव । अन्यथा तवापि लक्षणाध्याहारादेरतिप्रसङ्गस्य वदवस्थत्वात् । "स्पृहेरीप्सि. a" (पासू०१-४-४६) इत्यनुशासनबलात् 'पुणेभ्यः' इत्यादौ पः दाध्याहार क्लप्त इति चेत् ? न, "ल्यब्लोपे कर्मणि" "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" (०सू०२-४-१४) इत्याद्यनुशासनादर्थाध्या. हारस्यापि स्थलविशेषे क्लप्तत्वात् । अन्यथा 'गवित्ययमाह' इत्यादा वगतश्चेति वक्ष्यते । : अलक् (मा० सू०२)। ननु विधिवाक्येषु ऋकारो ग्रहणकशास्त्र बलेन ऋकारादीनष्टादश यथा गृण्हाति तथा लवर्णानपि द्वादश प्र. होण्यति तरिक पृथम्लकारोपदेशेन ? न च मिन्नस्थानतया सावर्ण्यवि. रहादग्रहणमिति वाच्यम् , "ऋकारलकारयोः सवर्णविधिः" । कावा) इति पाकिबलेन वाचनिकस्य सावर्ण्यस्यावश्यं वाच्यत्वात् । अन्य. था इहोपदिष्टेऽपि लकारे 'प्राल्कारीयति' इत्यादौ "उपसर्गादति धा. तो" (पा० स०६-१-९१) "वासुप्यापिशलेः" (पा० सू०६-१-९२ ) इत्यस्याप्रवृत्तिप्रसङ्गात् । ननु क्लपिस्थस्य लकारस्येदमनुकरणम् । त. स्य च स्वरकार्यप्वसिद्धत्वाकार पवायमिति "उपसर्गारति" (पासू० ६-१-९१)इत्यादि सेत्स्यतीति चेत् ? न, “कृपो रोल" (पासू०८-२१८) इति विहितस्यासिद्धत्वेऽपि तदनुकरणस्थास्यासिखत्वविरहात् । .. स्यादेतत् ,, "प्रकृतिवदनुकरणम्" (प०भा०३६) इत्यतिदेशादयः मप्यसिद्ध एव । स चांतिदेशोऽव याश्रयणीयः । “वि: पचन्त्विस्याह" इति तैत्तिरीयवाक्ये यद्यपि पचन्त्वित्याधुदा पठ्यते, तथापि भाष्यों. वाहते शाखान्तरीये पचन्तुशब्दस्य "
तितिः " (पासूऽ८-1-२८) इति निघातो यथा स्यात् । नहातत्तिङन्तं, तिङन्तपदार्थकत्वात्। स्वाः
त्पत्तिस्त्विह विवक्षाभेदेन वैकल्पिकीत्यर्थवत्सूत्रे वक्ष्यते । 'अग्नी इ. त्याह' स्यादौ प्रगृह्यत्वमप्यतिदेशादेव । अतिदेशे झापकं तु "यदेते. भ्या परिमाणे" (पासू०५-२-३९) इति सौत्रनिर्देशः । नत्रातिदेशं विमा त्यवाचत्वं लभ्यते "अभिव्यक्तपदा.ये" इति न्यायेन लोकमः सिखार्थपरतोयामेव तत्प्रवृत्तेः । तथाच प्रयुज्यते-"यसदोनित्यसम्बः धः" इति । नन्वनेनैवातिदेशेन अत्वस्यांवश्यकत्वादुदाहतप्रयोगोऽनु.