________________
वर्णेषु जातिव्यक्तिपक्षौ।
लत्वादिवदेशभेदेनानुपात्ताः स्वरूपमात्रानुवादेन विहिता अपि श्यामो दीर्घश्चतुर्बाहुरित्यादयो व्यवतिष्ठन्ते । उदात्तानुदात्तस्वारतानुनासिक त्वगुणास्तु शब्देनानुपाता न भेदका इति वृद्धिसूत्रे वक्ष्यते । अनन्ता एव व्यक्तय इति पक्षे अष्टादश अवर्णव्यक्तय इति पक्षे च यद्यपि स्व. दीर्घप्लुतसाधारणी एका जातिः कण्ठादिजन्यतावच्छेदिका तज्जन्यवः निव्यङ्ग्यतावच्छेदिका वाऽस्त्येष, तथापि तद्याप्यहस्वमात्रवृत्तिरफि जातिरस्ति । तथा च अइउणसुत्रे व्याप्यजातिपरो निर्देशः । तेन तजा तीये एकत्र कृतं विवृतत्वं सर्वेष्वपि सिध्यति । अत एव सर्वेऽपिस्वा अणो भवन्त्येवेति “अस्य व्यौ" (पा००७-४-३२) इत्यादौ न कधि. होषः। 'अवाताम्' इत्यादिवपि हरैव गतिः । अन्यथा अवातमतामिः ति स्थिते सिचः पूर्वपरयोस्तकारयोर्मध्ये अन्यतरस्यैव झलत्वं स्या तूभयोः अक्षरसमाम्नाये उभयोरपाठात् । ततश्च "झलोझलि" (पासू०. ८-२-२६) इति न प्रवर्तत । सूत्रस्यावकाशस्तु 'अभित्थाः' इत्यादिः स्या त् । एवञ्च दीर्घाणामनणत्वेन सवर्णग्राहकत्वं नास्तीत्यपि सिद्धान्ता संगच्छते । अथ व्यापकजातिपरमेव निर्देशं स्वीकृत्य अणग्रहणं त्यज्य. तामिति चेत् ? एवमपि "उपसर्गाहति" (पासू०६-१-७१) इत्यादौ लवर्णग्रहणाय ग्रहणकशास्त्रस्यावश्यकत्वात् । न च "ऋलवर्णयोः". (काभ्वा०) इति सावर्ण्यविधानसामर्थ्यात्तग्रहः “अकः सवर्णे" (पा. सू० ६.१.१०१) इत्यादौ चारितार्थात् । किश्च, "अस्य च्वौ" (पासू०७. ४३२) इत्यादौ व्यापकजातिनिर्देशः “त्यदादीनामः" (पासू०७-२-१०२) इत्यादौ तु व्याप्यजातिनिर्देश इत्यस्य नियामकाभावे सरोऽपि स्या. त् । न चानुवाद्यविशेषणं विधेयविशेषणं च ग्रहैकत्वपश्वेकत्ववद्विव. क्षितमविवक्षितं चेति मीमांसकमर्यादा वैयाकरणः स्वीकतुं शक्श "उ. पेयिवाननाश्वाननूचानश्च" (पासू० ३-२-१०९) इत्यत्र उपेत्यविवक्षितं नप्रभृति तु विवक्षितमिति स्वीकारात् "आर्द्धधातुकस्येड् वलादेः (पासू०७२-३५) इत्यादावनुवाद्यविशेषणस्यापि बहुशो विवक्षणांच। तस्माद् व्याख्यानतो विशेषप्रतिपत्तिः" (१०भा० १) इति परिभाषैव सिद्धान्ते शरणम् । व्याख्यानं तु लक्ष्यानुरोधीति यद्यप्यगत्या तत्र तत्राश्रीयते, तथापि नैतबलेन प्रहणकशास्त्रस्य प्रत्याख्यानं चमत्कार. मावहते । ग्रहणकशास्त्रबलेन हि अप्रत्ययोऽविधीयमानः सवर्णप्राहक इति स्फुटतरं प्रतीयते । उल्लविता चेयं मीमांसकमर्यादा धर्मशारोऽपि बहुशः श्रेयांसं न प्रबोधयेदित्यादिषु । "एकः पूर्वपरयोः" (पा०९० ६.१. ८४)इति सूत्रे एकप्रहणमपीहशापकम । अन्यथा आद्गुणः (पासू०६.१.