________________
३६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयानिके
कमिति चेत्तर्हि कत्वगत्वादिकमपि तस्यैवास्त्विति अकारेकारादीना. मध्येक्यप्रसङ्गः । तदेतदुच्यते-अखण्डं पदं वाक्यं वा वाचकमिति । किं बहुना मास्त्वेव व्यङ्गयो वर्णः, व्यञ्जकत्वाभिमतैर्ध्वनिभिरेव सर्वनिर्वा हात् । उक्तं च हरिणा
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्विद्यतय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ इति । तस्माद्यदि ध्वनिभिरेव निर्वाहस्तहि जातिस्फोट एव, नो चेत् क अयोरिवोदात्तानुदाचादीनामपि भेद एवेति न्यायतः परिनिष्ठिते सति
एवं ध्वनिगतान भेदानुदात्तस्वरितादिकान् ।
वर्णा अनुपतन्तः स्युरथावगतिहेतवः ॥ · इति मीमांसकमतमर्द्धजरतीयत्वादुपेक्ष्यमिति स्थितम् । एवञ्च अनन्ता वर्णा इति नैयायिकाद्यभ्युपगतरीत्या यद्ययं जातिपरो निर्देशस्तर्हि "अस्य ज्वौ" (पा०४०७-४-३२) इत्यत्रापि तथैवा. स्विति किं ग्रहणकशास्त्रेण ? तदुकम्-"सवर्णेणग्रहणमपरिभाष्यमा. कंतिग्रहणात्" इति । तपरसूत्रं तु जातिनिर्देशप्रयुक्तस्यैवातिप्रसास्थ भनाय । "त्यदादीनामः" (पा०सू०७-२-१०२) इत्यादौ तु एकमात्रव्य. किरपि जातिविशेषणतया विवक्ष्यते विधेयविशेषणत्वात् । पश्वे. कस्ववत् । “भस्य च्यौं” (पा०सू० ७-४-३२) इत्यादौ तु अनुषा. पविशेषणत्वान्न व्यक्तिर्विवक्षिता ग्रहैकत्ववत । किं तु अण्ग्रहणं कुर्वतः सुत्रकृतो नायं पक्षोऽभिप्रेतः । एका अवर्णव्यतिरिति पक्षस्तु दूषित एव । अष्टादश अवर्णव्यक्तयः इति पक्षे तु "उण" (मा००१) इति यदि जातिपरो निर्देशस्तर्हि पुनरग्रहणवैयर्थम् । व्यक्तिनिर्देशे तूक. रीत्या "अस्य वो" (पासू०७-४-३२) इत्यादौ सवर्णग्रहणानुपपत्ति. रिति महत्सङ्कटम् । तस्मादिह सूत्रकारस्याशयो दुर्वच इति चेत् ? उच्यते, विष्वपि पक्षेषु अस्त्येव सूत्रस्योपपत्तिः । तथा हि, स एवायमः कार इतिप्रत्यभिक्षाबलादकार एक एवेति पक्षे धर्मव्यवस्थायास्त्वयवो. पपादनाद्यथा के अणकार्य न भवति, यथा चाप्रत्ययादिविधिस्थले न दीर्घादिप्रवृत्तिः, तथा "अस्य च्वौ" (पासू०७-४-३२) इतिविधिरपि मालीभवति' इत्यादौ न प्रवर्ततेति ग्रहणकशास्त्रं क्रियतेत साप पर्याधीनमिति इस्वस्य विवृतत्वं प्रविज्ञायते । तत्तु आक्षरसमाम्नायि. "कस्यैव चेत्पुनरपि न व्यवतिष्ठतेति सार्वत्रिकीप्रतिक्षा । एवमपि "अस्य ज्यो" (पासू०७-४-३२) इत्यादी अनणत्वादेव प्राहकत्वं न स्यादिति चेत् ? विवृतहस्वत्वादेरविशेषेण तस्याप्यणत्वात् । नहि मुण्डत्वजटि.