________________
विधिशेषप्रकरणे लुगादिसंज्ञासूत्रम् ।
मणी:' इत्यादावणकार्ये न भवति । तथाच भाष्यरीत्या 'संहितावसानयोर्लोक सिद्धत्वात्' इति वक्ष्यमाणन्यायेनेदं सूत्रं मास्त्विति चेत् ? न, 'घटङ्करोति' 'जामे तिष्ठति' इत्यादी "ल्यब्लोपे" (का०वा० ) इति पञ्चम्यापत्तेः' "अग्निमीळे" (क्र०सं०१-१-१-१) इत्यादी "चादिलोपे" इति निघातप्रतिषेधापत्तेश्च । आरब्धे तु सुत्रे तत्र शास्त्रतो लोकतो वा दयपश्चादीनां चाप्रसक्तत्वानोक्तदोषः । ननु वार्त्तिकमते प्रसक्तस्येत्युक्तंSपि 'ग्रामणीः' इत्यत्र वृद्धिः स्यात् कर्मण्यणः प्रसङ्गसत्वादिति चेत् ? न, वासरूपन्यायेन पक्षेणः सम्भवेऽपि विपक्षे तेनाण्प्रसङ्गस्य बाधितत्वात् । वैकल्पिकयोरेकानुष्ठाने तस्मिन्प्रयोगे इतरानुष्ठापकशास्त्र - प्रामाण्यस्य शास्त्रसिद्धत्वात् ।
२५७
प्रत्ययस्य लुक्श्लुलुपः ( पा००१-१-६१ ) ॥ अनेकसंज्ञाकरणसामर्थ्यात्तन्त्रावृत्त्याद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते । लुक्श्लुलुप्. शब्दैः कृतं प्रत्ययादर्शनं क्रमादेतत्संज्ञं स्यात् । संज्ञाप्रदेशा "लुक् तद्धि तलुकि" (पा०सू०१-२-४९ ) " जुहोत्यादिभ्यः श्लुः" (पा०सु०२-४-७५ ) “जनपदे लुप्” (पा०सु०४-२-८१ ) इति । विधिप्रदेशेषु भाविसंज्ञाविज्ञाननान्योन्याश्रयः । विशेषविहिता अध्येताः संज्ञा लोपसंज्ञां न बाधन्ते । एकसंज्ञाधिकारादन्यत्र सनानां बाध्यबाधकभावो नास्तीति 'आकडा' 'सूत्रे वक्ष्यमाणत्वात् । प्रत्ययस्येति शक्यमकर्त्तुम् । न चैवं "लुक् तद्धि तलुकि " (पा०सु०१-२-४९) इति विधीयमानमदर्शनं " गोस्त्रियोः" (पाο सु०१-२-४६) इत्यनुवृत्ते गशब्दस्यापि स्यादिति वाच्यम्, “गोरुपसर्ज नस्य" इति योगं विभज्य "स्त्रियाः" "लुक् तद्धितलुकि" (पा०सू०१२-४९) इति सूत्रे स्त्रीग्रहणस्यैवानुवर्तन संभवात् । अन्यथा प्रत्ययत्रहणे कृतेऽपि गमेडलुक् स्यात् । "कंसीयपरशव्ययोर्यत्रो लुक् च '2 ( पा०सु०४ - ३ - १६८) इति लुगपि प्रकृतेर्न भविष्यति "ङवाष्प्रातिपदिकां त्" ( पा०सू०४-१-१) इत्यधिकारात्प्रातिपदिकात्परस्य लुग्विधानात् । कृतेऽपि हि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् प्राप्त एवमेव परिहार्यः । न चैवं यञञोरेव लुगस्तु विधानसामर्थ्याच्च यञञ्लुकां विकल्पः । वेत्यनुक्तिस्तु यत्रञ्भ्यां मुक्त औरसर्गिकस्य श्रवणं माभूदित्येवमर्थमिति वाच्यम्, यञञ्लुका मेककालप्रती तानामुद्देश्य विधेयभावासम्भवात् । "ट्युट्युलौ तु" (पा०सु०५०४३-२३) इत्यत्र तु "घकालतनेषु" (पा०सु०६-३- १७) इति "अनद्यतने लड्” (पा०सु०३-२-१११) इति च ज्ञापकाद्वाक्यभेदमाश्रित्य ट्युट्युलोस्तुड् विधीयते । तस्मादप्रत्ययनिवृत्तये तात्रत् प्रत्ययग्रहणं न कर्त्तव्यम् ।
शब्द. प्रथम 17
•