________________
२५४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिकेजावयिषति' इत्यत्र इत्वं यथा स्यात् । तथाहि । पु यु इत्यनयोः सनि इटि परत्वाद् गुणे कृने पूर्वविप्रतिषेधेनावादेशात्पूर्व द्वित्वमितीत्वं व. क्तव्यमेव । तथा "जुचक्रम्य''(पासू०३-२-१५०) इत्यत्र निर्दिष्टा. सौत्राज्जुधातोण्यंन्तात्सनि जिजावयिषतीत्यत्र "चुटुतुशरादेः" इत्युत्वे प्राप्ते तद्वाधनायेत्वं वक्तव्यम्। न च तत्र चकारमेव पठिप्यामि न तु चुश ब्दमिति वाच्यम् "गुङ् घुङ् ध्वनौ"(भ्वा० आ०९७९) आभ्यां णिजन्ता. भ्यां चङि सति च अजूगवत् , अजूघवत, जुगावयिषति, जुघावयि. षति इत्याधसिद्धिप्रसङ्गात् । किञ्च. 'दिदवनीयिषीत' 'निनवनीयिष. ति इत्यत्र "चुटुतुशरादेः" इत्युत्वं स्यादिति तद्वारणाय वचनान्तर. मास्थयम् । अथ वा "सन्यतः"(पासु०७-४-७९) इति सुत्राद् गुणो यङ्लुकोः (पा०सु०७-४-८२) इत्याद्यष्टसूच्या विाच्छन्नमपि सन्ग्रहणं मण्डूकप्लुत्या(१)नुवर्त्य सूत्रमतोक्तरोत्या 'येन नाव्यवधान'न्यायेन णिजामनर्व्यवधाने उत्वं नेति समाधेयम् । एवमपि तनुशब्दादाचा. रक्तिबन्ता तुमण्णौ सत्यसति वा यदा सन् तत्र 'तितनविषति' 'ति. तनावायषति' इत्यत्राप्युत्वं स्या' तद्वारणाय ओदौदादेशस्ये. ति वार्तिकमन्यथैव व्याख्येयम्, तद्यथा, अभ्यासस्यत्यवयवषष्ठी। ओदौदित्यादिस्तु सम्बन्धसामान्ये षष्ठी । उभयमप्यतो विशेषणम् । तदयमर्थः-अभ्यासस्यावयवभूतस्तथा ओदौदादशस्य यथायथमव. यव आदेशो वा योऽत्तस्योद्भवति । 'चुनावयिषति' इत्यवयवः । 'पु. स्फारयिषति' इत्यादेशः । तथाचाद्ग्रहणमपि सार्थकम् । अन्यथा 'आटिटत्' इत्यादिसिद्धये चपर णो यदहं तदवयवे लघौ सन्वदति. देशाद् आर्जिज'इत्यादातिप्रसङ्गविरहादत इति व्यर्थ स्यादिति दिक् । तथाच सूत्रमतापेक्षया बार्तिकमते महदेव गौरवमिति ।
स्यादेतत् । माऽस्तु प्रकृतसूत्रं मा च वार्तिकम् । "ओः पुराण" (पासू०७-४-८०) इत्येतदेव शापयिष्यति अन्तरङ्गं नित्यं च बाधित्वा द्विर्वचनं स्यादिति । ततो द्वित्वे कृते यथाप्राप्तं यणादि करिष्यते । मैं. वम् , 'निनवनीयिषति' 'दिदवनीयिषति' इत्याद्यसिद्धः। किश सा. मान्यापेक्षं झापकं विशेषापेक्षं वा ? आधे 'अचिकीर्तव' इति न सि. ध्येत । अन्त्ये 'चक्रतुः' इत्यादि न सिध्येत् । तस्मात्सत्रं कर्तव्यमेव । 'चुक्षावयिषति' इत्यादिसिद्धये तु "ओः पुयण" (पा०९०७-४-८०) इति शापकमाश्रयणीयम् । तच्च तुल्यजातीयापेक्षमिति स्थितम् । अन एव वामनोदाहृतम् 'औजढत्' इत्येतद्भाग्यविरुद्धमिति बोपदेवोपष्ट
(१) प्रछतन्याससूत्रे ओदौदादेशस्य चुटुतुशरावेः" इत्यत्रेत्यर्थः।