________________
विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम्। २५१ किन्तु क्षाप्यमानः स्थानिषद्भावो लाघवादेकेनैव व्यवधाने इत्युक्तम् । इह त्वनेकेन व्यवधानं स्पष्टमव । यद्यप्यनुद्यमानादेशविशेषणत्वाग्नि र्दिष्टपरिभाषा नोपतिष्ठत, तथाप्यचीत्यौपश्लेषिकसप्तमीबलादेव तद. था पर्यवस्यति । षद्विप्रकृष्टलामे च नात्यन्तविप्रकष्टस्य ग्रहणमिः ति बोध्यम् । वस्तुतस्तु 'परस्मिन्' इत्यनु(१)वर्तते इति सूत्रोपक्रमे; एवो कम् । एवं च 'अबीभवत' 'अमीमवत्' 'अरीरवत्' 'अलीलवत्' इत्यादिषु 'बिभावयिषति' इत्यादिषु च "ओः पुयण" (पासू०७-४-८०) इतीत्वं प्रवर्तते । शापनफलन्तु यत्र"ओः पुयण"(पासू०७-४-८०)इत्य. स्याप्राप्तिस्तत्र बोध्यम् । तद्यथा-चुनावयिषति । उडुरिवाचरति उड. वति । उडवतेौँ सन् । उडुडावयिषति । चङि-औडूडवत् । तुताव. यिषति । अतृतवत् । सौत्रोऽयं "तुरुस्तुशमि" (पासू०७-३-९५) इत्य. प्रनिर्दिष्टः । ऊर्णनावयिषति । औणूनवत् । “चिस्फुरोरें" (पासू० ६-१-५४) इत्यात्वस्य स्थानिवद्भावात् 'पुस्फारयिषति, अपुस्फरत्' इत्यादि बोध्यम् । तुल्यजातीयापेक्षं च सापकम् । तेनावर्णपरे हल्येव स्थानिवत्वम् । तेन 'अचिकीर्तत' इत्यादी नातिप्रसङ्ग इति भाग्य स्थि. तम् । यत्तु काशिकायां "पूर्वत्रासिद्धम्" (पासू०८-२-१) इति सूत्र वहर्निष्ठाताणिचि चङि 'औजढत्' इत्युदाहृत्य क्तिनन्तस्य तु 'औ. जिढत' इत्युक्तम् तत्रैव न्यासेऽपि णौ कृतस्य टिळोपस्य स्थानिवद्भाव इति व्याख्यातं; तदुभवं भाग्यविरुद्धत्वादुपेक्ष्यम् । 'अचिकीत्' इत्यस्य सिदयेऽवर्णपरधात्वक्षरविषयकमेव सापकमिति स्पष्टं भाष्ये । प्रक तसुत्रप्रत्याख्यानपरे वात्तिके अव्याप्तिरूपदोषोद्भावनपरेण "ओदौ. दादेशस्य चुटुतुशरादेः" इत्यादिभाष्येणाप्ययमों लभ्यते इत्यनुपद मेव स्फुटीकारण्यते । अत एव'शकिका शुष्कजङ्घा चक्षामिमानौजिढसथा।
इति वैयाघ्रपद्यवार्तिके जिशब्द एव पठ्यते । जशब्दपाठस्तु का. चित्कः प्रामादिक एवेति बोपदेवो दुर्गसिंहादिसम्मतिप्रदर्शनपूर्वक कामधेनौ स्थापितवान् । वैयाघ्रपद्यवार्तिकं तु "पूर्वप्रसिद्धम्"(पा० सू०८-२-१) इति सुत्रस्य प्रयोजनसङ्कहपरं, तश्च तस्मिन्नेव सूत्रे व्यास्यास्यामः । एवध "अङ्कपदे लक्षणे च" (चु०७०३९५) इत्यस्य चङि सणिकस्य द्वित्वेन 'माश्चिकर' इत्येव रूपं न तु 'आशकत' इति।न चैवमदन्तपाठवैयर्थं स्यादिति वाच्यम् । तत्सामादलोपस्याप्रवृत्ती सत्यां वृद्धिपुकोध सतो कापयति' इति पाभ्युपगमात् । न चैवं (१) “मचः परस्मिन् पूर्वविधौ (पा०स०१-१-५७)ति स्त्रादित्यर्थः।