________________
विधिशेषप्रकरणे स्थानिवद्भावनिवेधसूत्रम्। २४९ विशेषः सूक्ष्मदृशं प्रति दुवार इति चेत् १ न, 'दाति प्रियाणि' 'वीरव. धातु' इत्यादाविव द्वित्वामावसम्भवात् । वक्ष्यति हि षष्ठे “लिटि धा. तोः" (पासु०६-१-८) इति सूत्रे, "अनभ्यासप्रहणानर्थक्यं च, छन्द सि वावचनात्" इति । न चैवमपि पाक्षिकं द्वित्वं स्यादेवेति वाच्यम् , दृष्टानुविधानस्यैव छन्दसि कर्तव्यत्वात् । अत एव हि "उत्" (पा० सु०७-४-७) इत्येव सिद्ध "नित्यं छन्दसि' (पासू०७-४-८) इति सूत्र निष्फलमित्यभियुक्ताः । लोके तु भाष्यमते कसुर्दुर्लभः । उपधालोपश्चा छान्दस एव ।
तदेवं 'जेधीयते' 'अधिजगे' 'जग्ले' इत्येतत्सिद्धये क्रियमाण.. मज्ग्रहणमेवेह रूपातिदेशत्वे प्रमाणम् । कार्यातिदेशपक्षे हि घ्रीगा. ग्लाइत्येषामेव भाव्यं द्वित्वेनेति किं तेन ? तथा च वार्तिकम्-अज्ग्रह ण तु सापकं रूपस्थानिवद्भावस्येति । 'देध्मीयते' 'शाशय्यते' इत्यपि 'जघ्रोयते' इत्यनेन समानयोगक्षेममुदाहरणम् । “ई घ्राध्मोः"(पासू०७४-३१) इति ईकारः, "अयङ् यि ङिति" (पासू०७-४-२२) इति शी. ङोऽयकादेशः । अचीत्यस्य प्रत्याख्यानपक्षे तु लक्ष्यानुरोधादेव शब्दा. धिकारमाश्रित्येह रूपातिदेशो व्याख्येयः। पूर्वसुत्रावच इति षष्ठयन्त. स्यानुवृत्तिरिह किमर्थेति चेत ? 'शुशुवतुः' इत्यादिसिद्धये इति गृहा. ण । तथाहि, “विभाषा श्वेः" (पा०स०६-१-३०) इति सूत्रं यद्यपि 'शु. शाव' इत्यादौ पित्सु सावकाशं, तथापि 'शूनः' इत्यादौ चरितार्थस्य "वचिस्वपि"(पासू०६-१-१५) इत्यस्य बाधकमेव, परत्वात् । "लिट्य. भ्यासस्योभयेषाम्' (पा०सु०६-१-१७) इत्यस्य तु न बाधकम् श्वय. त्यभ्यासविषयकस्य विधेर्निरवकाशत्वात् । अत एव "विभाषा श्वे(पा. स०६-१-३०) इति सुत्रे "श्वेर्लिट्यभ्यासलक्षणप्रतिषेधः" इति वार्तिकमा. रब्धम् । "लिट्यभ्यासस्य"(पा०सू०(६-१-१७) इति सूत्रे अश्वयतीनामि ति पूरणीयमिति तदाशयः। अन्यथा हि विहितप्रतिषिद्धतया विकल्पात् 'शुश्वाय' 'शुश्वियतुः' इत्यनिष्ठमपि पक्षे प्रसज्येत । एवं स्थिते "द्विर्ष चोऽचि"पासू०१-१-५९) इत्यत्राच इत्यस्याननुवृत्ती 'शुशाव' इत्यः वृयावादेशयोरिव सम्प्रसारणस्यापि स्थानिवद्रावः स्यात् । तथा. 'शिशाव' 'शिशुवतुः' इत्याधनिष्टमापधेत । न च "सम्प्रसारणं वदा. श्रयं च कार्य बलवत्" (१०भा०१२८)इति तिबाद्यवस्थायामेव सम्प्रसा. रणप्रवृत्तेरचीति नास्तीति वाच्यम् , एवमपि 'व्यतिशुशुवाते' इत्यादी दोषधोव्यात् । न च "विमाषा श्वेः" (पासू०६-१-३०) इति लाव. स्थायामेव प्रवर्यते इति वाच्यम् , एवमपि 'ईजाते जायेंत्याद्रौदो.