________________
२३६ शब्दकोस्तुभप्रथमाध्यायप्रथमपादेऽष्ठमाहिकेपि सवर्णग्रहणमात्रेणानुस्वारोऽप्याक्षेप्तुं शक्यते तथापि विशेषापेक्षं बापकमित्यपि सम्भाव्येत । तथा च यत्र न परसवर्णप्रसङ्गः 'शिंषन्ति' इत्यादौ, तत्र स्थानिवद्भावं निषेधुमनुस्वारग्रहणम् "अचः परस्मि. न्' (पा०स०१-१-५७) इति सूत्रे उक्तरीत्या "अभ्यासस्यासवणे"(पा० स०६-४-७८) इत्यादिषु सवर्ण इति निषेधस्य लब्धावकाशतया 'शि. जिट' इत्यादेरपि असिखापत्तेधेति दिक् ।
दी-प्रतिदीन्ना । इह "हलि च" (पा०९०८-२-७७) इति दीर्धे ऽल्लोपो न स्थानिवत् । यत्तु काशिकायामुक्तम् "उपधायां च" (पा. सु०८-२-७८) इति, तत्प्रामादिकम् । तथाच "उपधायां च" (पा०स० ८-२-७८) इत्यत्रोक्तम-प्रतिदीनेत्यत्र "हलि च" (पासू०८-२-७७) इति दीर्घ इति । यद्वा, आचारविबन्तात् "किए च" (पासू०३-२७६) इति किपि समाधेयम् । नन्वेषम् "अनुनासिकस्य क्विझलोः" (पा०स०६-४-१५) इति दीर्घः स्यात् ? सत्यम , अकृतव्यूहपरिभा. षया भाधिनमल्लोपमालोच्यान्तरकोऽपि दीर्घो न करिष्यते, 'जग्मुषः' इत्यत्रेडागमनकारादेशाविवेति बोध्यम् । ननु स्थानिवत्स्वाभावेऽपि"अ. सिद्धं बहिरङ्गम्" (प०भा०५०) इत्यल्लोपस्यासित्वाही? न स्यादि. ति चेत्न , कृतितुग्विधिग्रहणेन बहिरङ्गपरिभाषाया अनित्यत्वस्य शापितत्वात , यथोहेशपक्षे पाष्ठी परिभाषां प्रति दीर्घस्यासिखनया. ऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेश्च ।
जशि-सग्धिश्च मे, बन्धान्ते हरी । तथाहि, अदनं ग्धिः। अदेः क्तिनि "बहुलं छन्दसि" (पा०सू०२-४-३९) इति घस्लादेशः । “घसि. भसाईलि च" (वा०सू०६-४-१००) इत्युपधालोपः । "झलो झलि" (पा०पू०८-२-२६) इति सकारलोपः 'घिसकारे सिचो लोपः' इत्यस्य भाग्यकुतानाश्रयणात् । वत्तिकमते छान्दसो वर्णलोपः । “झषस्तथो" (पा०सू०८-२-४०) इति धत्वम । न च तस्मिन्कर्तव्ये पूर्वस्मादपीति स्थानिवद्भावः पश्चमीसमासस्यानित्यतायाः पूर्वसूत्रे एवोपपादितत्वात । घस्य "झलाअश्" (पा०स०८-४-५३) इति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । समाना ग्धिः सन्धिः "सहस्य सः संज्ञायाम" (are सू०६-३-७८) इति सूत्रात्स इत्यनुवर्तमाने "समानस्य छन्दस्यमूर्खप्र. भृत्युदकेषु" (पा०स०६-३-८४) इति सूत्रेण समानस्य सभावः । ब. ज्यामिति भसेर्लोट् । तसस्ताम् । शपः श्लुः । अन्तरगत्वाद् द्वित्वम. भ्यासकार्यम् । ततो "घसिमसोः" (पा०स०६-४-१००) इत्युपधालोपा. दिमाग्बद्र।