________________
२२४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके--
ह्यन्यायाष्टं सिद्धम् । अस्तु वा सतुकस्यैव निर्देशः । राल्लोषे तु सामोत्केवलस्यान्वयः "नध्याख्या" (पा०सु०८-२-५७) इति नस्व. निषेधालिङ्गाश्च । 'मूर्तः' इत्यत्र हि छलोपं विना नवप्राप्तिरेव न सम्भ बति । एवं "मृत्तौं घनः” (पा०स०३-३-७७) "द्रवमूर्तिस्पर्शयो: इयः" (पासू०६-१-२४) इत्यादिनिर्देशा अपि सङ्गच्छन्ते इति दिक् । अस्मि. पक्षं अच इत्यस्य प्रत्युदाहरणन्तु 'धूत्वा' 'स्यूत्वा' इति । अत्र यूठ: स्थानियवाचण न स्यात् । ननु स्वाश्रयमन्त्वं भविष्यति । अतिदशा. नां स्वाश्रय कार्यानिधर्तकस्वादिति चेत् ? न, विधिग्रहणप्रयोजनका थमावसरे इह सूत्रे स्वाश्रयनिवृत्तः सिद्धान्तयिष्यमाणत्वात् । मन्वंष मपि योऽत्र यण्विधावाधीयते अच् नासावादेशः, यश्चादेश ऊडिति समुदायः, मासौ प्रविधी निमित्तमिति चेत् ? न, अनुबन्धामामनेका. न्ततया एकाम्तस्वेऽप्युच्चरितप्रध्वंसितयोकारस्यवादेशस्वात् , पतिनिर्देशादभावोऽप्यतिदिश्यते इति वक्ष्यमाणत्वाच्च । एवम् 'अभिगाय' हायपि प्रत्युदाहरणम् । अत्र छनुनासिकलोपः परनिमित्तकस्तस्य स्थानिवद्राबाद् "हस्वस्य पिति कृति" (पासू०६-२-७१) इति तुङ् न प्राप्नोति । अथ परस्मिन्निति किमर्थम् ? युवजानिः । अत्र जा. याया निखः स्थानिवद्भावाद्यलोपो न प्राप्नोति । स्वाश्रयनिवृ. सिरमावातिदेशश्च वक्ष्यते इति हयुक्तमेव । किञ्च व्याघ्रस्येव पादावस्य व्याघ्रपाद् "पादस्य लोपो ऽहस्त्यादिभ्यः" (पा०सू०५-४-१३८) इत्य. परनिमित्तको लोपस्ततो गर्गादित्वाद्यञ् । वैयाघ्रपद्यः । लोपस्य स्था. निवद्भावात् "पादः पत्" (पा०सू०६-४-१३०) इति पद्भावो न स्यात् । वचनसामर्थ्याद्भविष्यतीति चेत् ? 'पादेन' इत्यादावतिप्रसङ्गः । किञ्च "पादशतस्य" (पासू०५-४-१) इति लोपवचनसामात्स्थानिवद्भा. बाप्रवृत्ती सत्यां 'द्विपदिका' इत्यादौ पद्भाववचनं चरितार्थमिति क तस्य सामर्थ्यम् ? परस्मिन्निति कृते तु 'वैयाघ्रपद्यः' इत्यादी पद्भावस्य चरि. सातया 'पादेन' इत्यादावेकादेशस्य स्थानिवद्भावात् “पादः पत्' इति पद्भावो नेति स्थितम्। नन्वेकादेशो नाचः किंत्वचोः। तत्कथं स्थानिवत्व मिति चेत् ? न, वर्णनिदेशे जातिग्रहणात् । अत एव 'श्रायसी' 'गौमती' 'चातुरौ' 'आनडुहो' इत्यादि सिध्यति । श्रेयसोऽपत्यमित्यण् । "देवि काशिंशपादित्यवादीर्घसत्रश्रेयसाम्" (पा०सू०७-३-१) इत्याकारा. देशः। ततश्चतुर्योप्यणन्तेभ्य औप्रत्यये एकादेशस्यादिवत्वात्प्राप्ती नुमामौ न भवतः । तथा-उदवाहे । उदकं वहतीति कर्मण्यण् । संक्षा. यामुदभावः। ततो लवेकादेशस्यादिवत्वाद्भत्वे सति प्राप्तो वाह अग्न