________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२३
वास्तु | एवं “स्त्रियाः पुंवद्" ( पा०सु०६-३-३४) इति सूत्रे नत्येषा परिभाषा सर्वत्र श्रीयते इति कैयटः समीचीन एव । आभात्सूत्रस्थकैयटस्तु "निमित्तापाये" इति परिभाषा भाष्यासम्मतेत्येवंरूप आपाततः । छ्वोः शूट्सूत्रे न हीदं वचनं नापि न्याय इत्येवंरूपो हरदत्तप्र म्धोऽप्यापातत एव "समर्थानाम्" (पा०सु०४-१-८२) इति सूत्रे परिभा षापरिष्कारस्य स्वयमेव कृतत्वात् । अथवोक्तपरिभाषयोर्मध्ये ऽकृतव्यूहपरिभाषैव लाघवादादर्त्तव्या न तु कृतमपीति गौरवादित्येवम्परतया कथञ्चिद्रन्थो नेयः । फलन्तु निर्विवादम्, ज्ञापकान्तराणामपि सुलभत्वात् । तद्यथा- "च" (पा०सु०६-२-१३८) इति सूत्रं दीर्घ विदधदिह शापकम् । अन्तरङ्गे हि यणि कृते 'प्रतीचः' इत्यादौ कथं दीर्घस्य विषयलाभः ? लौकिकन्यायोऽपीह सुवचः । लोके हि निमि तमुभयविधमपि दृष्टम् । कार्यस्य स्थितौ नियामकं तदनियामकं च । आद्यं यथा-न्यायनये ऽपेक्षा बुद्धिः, तनाशेन द्विस्वनाश। म्युपगमात् । तथा वेदान्तनये प्रारब्धस्य विक्षेपस्थितिनियामकत्वमुपाधेः स्फटिक लौहिस्यादिस्थितिनियामकत्वं च प्रसिद्धमेव । द्वितीयं तु दण्डादि । तन्नाशेऽपि घटनाशादर्शनात् । एवं स्थिते लक्ष्यानुरोधेनेहापि द्वैषि-ध्यं कथं न भवेत् ? तथाच यस्य च लक्षणान्तरेण निमित्तं विहन्यते नासावनित्य इत्यस्य कचिदाश्रयणं कचिन्नेत्येवंरूपे सिद्धान्ते लौकिकद्विविधव्यवहार उपष्टम्भकत्वेनोदाहृतः कैयटादिभिः । वालिसुग्रीवयोर्युध्यमानयोर्भगवता वालिनि हतेऽपि न सुग्रीवस्य वालितः प्राबल्यं व्यवहरन्ति । भगवत्सहायैः पाण्डवैर्जये लब्धेऽपि पाण्डवानां प्राबल्यं व्यवहरन्ति चेति दिक् ।
..
स्यादेतत् । यदि “ छ्वोः " ( पा०सु०६-४-१९) इति सतुक्कनिर्देश. स्तर्हि राल्लोपे तस्यैवानुवृत्तिः स्यात् । तथाच 'हू, हुरौ, हुर:' इत्यत्र लोपो न स्यात्, वितुक्कत्वात् । न चानुवृत्तिसामर्थ्यात्तुकं विनैव तत्र गृह्यताम् "राघोहिंसायाम्" ( वा०सु०६-४- १२३) इत्यत्रात इत्यनुवृत्तेव्यवर्ण इवेति वाच्यम्, वकारमात्रान्वयस्यापि सुवचत्वात् । यत्तु सतुकवितुक्कौ द्वावपीह निर्दिश्येते इति । तन्न, समाहारद्वन्द्वे एकवच. नापत्तेः । इतरेतरयोगे बहुवचनापत्तेः । छकारयोः समाहारे समासं कृत्वा वकारेणेतरेतरयोगद्वन्द्वं करिष्याम इति चेत् ? न, समाहारे टच् प्रसङ्गात्, यथासंख्यासम्भवापत्तेश्च ।
अत्रोच्यते-- छकारवकारयोः समाहारद्वन्द्वे कृते छकारान्तस्य द्वन्द्वान्तरमस्तु । आदेशेऽपि शब्दप्रश्लेषः । तथाचान्तरतम्याद्यथासं: