________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२१
प्रश्नयोस्तु श्रूयेतैवेति तन्निवृत्तौ यत्नान्तरमास्थेयम् , अच इत्यस्य प्रत्युदाहरणान्तरश्चेति चेत् ? सत्यम, अस्त्येष यत्नान्तरम् , "च्छोः-(पासू०६-४-१९) इति सतुक्कनिर्देशस्य पाष्ठभाध्यादौ स्थि. तत्वात्। __स्यादेतत् । “अकृत्तव्यहाः पाणिनीया" (प०भा०६-४-१९) "कृतं वा निवर्तयन्ति" इति परिभाषाभ्यां विभप्रश्नयोः सिद्धौ कि सतुकनि. देशेन ? न चोकपरिभाषयोरनित्यत्वज्ञापनं तरफलम् । तेन 'चाखाय. ता' इति सिद्धम् । अन्यथा “यस्थ हलः" (पा०सू०६-४-४५) इति मा. धिनं लोपमालोक्य प्रागेवात्वं न क्रियेत, कृतं वा निवत्येत, 'विक पितृकः' 'अतिभवकान्' इत्यादी चाकम् न श्रूयतेति वाच्यम् "अदो जग्धि" (पा०स०२-४-३६) इति सुत्रे त्यग्रहणस्य "प्रत्ययोत्तरप.. दयोः" (पासू०७-२-९८) इति सूत्रे उत्तरपदग्रहणस्य च क्रमेण स्या ब्लुकोरन्तरङ्गबाधकताशापनार्यतया सिद्धान्तमन्येषु प्रसिद्धस्यैवोक्ता परिभाषाद्वयानित्यत्वज्ञापकत्वसम्भवात् । अथ नियुक्तिका सिद्धान्त. प्रवाहो न श्रद्धयः ल्यबुत्तरपदग्रहणयोरप्राप्तविद्ध्यर्थत्वादकृतव्यूहपरि. भाषावशादप्राप्तः स्पष्टत्वादिति चेत्तर्हि मा भूतां ल्यबुत्तरपदग्रहायपि, अकृतव्यूहपरिभाषाया अनित्यत्वे प्रकृतिप्रत्यापत्तिववनस्यैव सापक. स्वसम्भवात् । मास्तु वा तदपि, "केऽणः" (पासू०७-४-१३) "सोऽचि लोप" (पासू०६-१-१३४) इत्यादिनिर्देशानामेव सापकत्वात् । तथाहि, क इस उ इतीदुतोः पदान्तरप्रयुके यणादेशे कृते आहुणस्य निमित्त. विघाताद् "अकृतब्यूहा' (प०भा०५६) इति न्यायेन गुणो न स्यात् । न च "असिद्धम्बहिरङ्गम" (५०भा०५०) "अन्तरङ्गं बलीयः" इति परि. भाषाभ्यां निस्तारः' वृक्ष इ इदमित्यादौ कृतेऽपि दीर्धे निमित्ताविघासन तत्र पचावेदम्' इत्यादौ च सावकाशयोयोरपि परिभाषयोर्येन ना. प्रप्तिन्यायनाकृतब्यूहपरिभाषाबाध्यत्वात् । अन्यथा 'उपेयुषा' 'जग्मुषः' इत्यापि न सिध्खेत् । एवं विश्नः' इत्यत्र गुगं निषेधुं क्रियणं नको डित्वमेवातव्यूहपरिभाषां ज्ञापयेत् । समर्थानामिति च मास्तु । अत एव "समर्थः पदविधिः" (पा०स०२-१-१) इति सूत्रे "मकर्तव्य च क्रियते समर्थानां प्रथमाद्' इति भाष्यं सङ्गच्छते । तस्मात् , प्रत्या. पत्तिसमर्थत्वल्यबुत्तरपदग्रहाः सतुकत्वं च पश्चापि न कार्याणीत्या वस्थितम् । __ अत्रोच्यते, "वार्णादासम्बलीयः (पबा०६५) इति परिभाषाया अनित्यत्वं शापयितुं सतुकप्रहः । तथाहि, 'समानाश्रय' इति प्रा.