________________
२६०. शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिकेमिमिक्तेन दीर्घाप्रवर्तनात् । वक्ष्यते हि "समर्थानां प्रथमाद" (पा०४० ४-१-८२) इति सूत्रे समर्थग्रहणम् "अकृतव्यूहाः पाणिनीयाः" (५० मा०५६) इति परिभाषां शापयतीति । अत एव 'सौस्थितिः' 'वैक्षमाणिः' इत्यत्र भाविन्या आदिवृद्ध्या अन्तरङ्गस्यापि सवर्णदीर्घस्थ निमित्तषिघा. तादप्रवृत्तिर्मा भूदिति 'सावुस्थितिः' 'वायीक्षमाणिः' इत्यनिष्टरूपं वारयितुं समर्थग्रहणम् । परिनिष्ठितत्वं च तत्र समर्थशब्दस्यार्थः । कृतमपि निवर्तयन्तीति वा ज्ञाप्यताम् । फलं तु तुल्यमेव । गौरवं पर. मधिकमिति दिक् । ततश्चेयेषेत्यादौ गुणे कृते सवर्णदीर्धाप्राप्ती यणि प्राप्ते तस्यैवेयङपवादः । ईषतुरित्यादावन्तरङ्गत्वात्सवर्णदीर्घेण बाध्य. त इत्यसवर्णग्रहणमनर्थकं सज्ज्ञापकमेवोकपरिभाषायाः । ननु गुणेन कथं निमित्तविघातः "अचः परस्मिन्" (पा०पू०१-१-५७) इति स्था. निवत्वेन संवर्णदीर्घप्राप्तेस्तदवस्थत्वादिति चेत् ? न, दीधस्थ पूर्वपर. विधित्वेन तस्मिन्कर्तव्ये स्थानिवत्वाभावात् । पूर्वस्यैव विधौ हि सः, म तु पूर्वपरयोरिति विधिप्रवणव्यावर्त्यनिरूपणावसरे उपपादयिष्यमा. मस्वाद , लवणे यो विधिः सोऽपि सवर्णस्य विधिरिति तत्र कर्तव्ये "म पदान्त" (पासू०१-१-५८) इति निषेधाच्च । एतेनासवर्णग्रहणे कृते स्थानिवद्भावेन 'इयेष' इत्यत्रेय न स्यात् । न चासवर्गग्रहणसामर्था. छोतासवर्णमाश्रित्येयप्रवर्शता 'इनास्ति' इति धस्ववदिति षाध्यम , तथा सति परिभाषाशापनासम्भवात् । 'यति' इत्येकोजमाय हि 'उख' इति वक्तव्ये ऽभ्यासस्येति पञ्चमसामद्भिवता. वियद्वक्की गलीपातुसि दोघमप्यविशेषाधेियातामिति धावृत्य। पासवर्णग्रहणस्य चरितार्थत्वादिति प्रत्युकम्, सवर्ण परेन भव. नीति प्रसम्पप्रतिषेधाश्रवणात् । तत्र धोकरीत्या स्थानिवद्भावे प्रति पिछे येष' इत्यादी यण एव प्राप्त्या. तपवादन निर्णायोरिया परन्तरङ्गेण दीर्घेण 'ईषतुः' इत्यादी बाबसम्मवाद । खाशा माना समानाभये युगपत्प्रातो चेत्येवंरूपविशेषविषयक लक्ष्यामरोधे. अति प्राचां भावः । अत एव 'स्योना' इति सिवेरोणादिक नम्रत्यये वलोपापा ऊडि च कृते सि ऊ न इति स्थितेऽस्तरङ्गस्थायण, स्याङ्गोष्युपधागुणा, व्याश्रयत्वात । न चोठं बाधित्वा परत्वाद् गुणः शक्यः, लघुभूतामिग्लक्षणामुपधामहं चापेक्षमाणस्थ गुणस्य बडा पेशवेन बहिरकत्वात् । एतच्च "येन विधिः" (पा००१-१-७२) इति सुमे कैपटे स्पष्टम् । वृत्तिकारोप्येषम् ।
प्रातमनुसरामः । उक्तरीत्या तुकि कृते शादेशः । तथा च विमा