________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
इत्या छकारस्य शकारः परनिमित्तकः, -तस्य स्थानिवद्भावात "छ च" (पासू०६-१-७३) इति तुक् प्राप्तः भच इति वचनान्न भवति । ___ स्यादेतत् । इहान्तरङ्गत्वात् पूर्वमेव तुका भाव्यम् । न च "वार्णा. दाबलीयः" (प०भा०५५) इति शकार: स्यादिति वाच्यम् , यत्र होक मेष निमित्तीकृत्य युगपदाङ्गवार्णयोः प्राप्तिस्तत्र वार्णादाज बलीयः । यथा करोलिटि गलि कृ अ इति स्थिते गौरित्यत्र सावकाशाम् "अचो मिणति" (पा००७-२-११५) इति वृद्धिं बाधित्वान्तरङ्गत्वा. प्राप्तं यणं वृद्धिरेव बाधते । 'प्रश्नः' इत्यत्र तु शस्य ननिमित्तम् । तु. कस्तु छः। भिन्नकाला चानयोः प्राप्तिः । ननु यत्रैकस्मिन्विषये युगप. व प्राप्तिस्तत्रैवेयं परिभाषेत्यत्र किं प्रमाणमिति चेत् ? मिग्राहकमा. नमेवेति गृहाण । तथाहि, "अभ्यासस्यासवर्णे' (पासु०६-४-७८) इति सूत्रे ऽसवर्णग्रहणमस्याः परिभाषाया शापकम् । एतच षष्ठे प्रथः मान्हिकान्ते भाष्ये स्थितम् । तद्धि 'ईषतुः''ऊषतुः' इत्यादिवारणाय नो. पयुज्यते, अन्तरङ्गेण सवर्णदीर्घेण तत्रेयडुवङोर्वाधात् । तौ ह्यासं. शामभ्याससंशां चापेक्षमाणो बहिरङ्गी । न चैवमप्यपवादत्वात्ताधेव स्यातामिति वाच्यम्, येन नाप्राप्तिन्यायेन तयोर्यणं प्रत्येवापवादत्वात् । ननु 'इयेष' इत्यादी प्रवृत्तस्यापि गुणस्य 'इयाय' इत्यत्र प्रवृत्ताया वृद्ध.
"द्विवचनेऽचि" (पा००१-१-५९) इति रूपातिदेशेनापहारे द्विस्वे च ते सवर्णदीर्घस्यापि प्राप्त्या सोऽपि येननाप्राप्तिन्यायेनेयकुबड़ा भ्यां बाध्यतेति चेत् १ तहिं कृतेप्यसवर्णग्रहणे निर्विषयतापत्तिः । अ सवर्णग्रहणसामर्थ्यात्पुनर्गुणवृद्धी सवर्णदीर्घबाधित्वा स्यातामिति चेत् । न, यति' इत्यादौ चरितार्थत्वात। नन्वेवं सत्यसवर्णप्रहणं विनापिः येन नाप्राप्तिन्यायेन 'इयति' इति यणो बाधने सिद्धेतन कुर्यादिति चेत् । सहि सामर्णत् 'इयेष' इत्यादौ गुणादिप्रवृत्तिरिति फलितोऽर्थः । त. याच पुनरयसवर्णमहणं व्यर्थमेव । “अर्चेश्व" इति सूत्रयित्वा खो. रिति चानुवारिकारस्थ लावादियडि विधेये 'अभ्यासस्य'. स्यक्तिसामर्थनापि 'इयेष' इत्यादेः सुसाधत्वात् । नन्वरिति रितपा निर्देशे 'अरियति' इति यङ्लुकि इयङ् न स्यादिति चेत् १ तहमुरित्येवो ज्यताम् । “हणों यण" (पा००६-४-८२) इति साहचर्याश्च धातग्रहण भविष्यति, अनेन उर्विशेषणाद्वा । तेन अरिमतिक्रान्तैरत्यर्चभिरित्यादौ नातिप्रसक्तः । नन्वेवमपि 'इयेष' इत्यत्रेव 'ईषतुः' इत्यत्रापीय स्यादि. ति चेत? न, अन्तरङ्गण दीर्घण बाध इत्युकत्वादान. चैषम् 'येष' इत्यत्रापि तुल्यमिति वाच्यम् , तत्र गुणसम्भावनायां विनाशोन्मुखेन