________________
१४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाह्निके
"इमानि च भूयः" इत्यादिभाष्येण प्रवर्तकवचनान्तराणि उदाह. त्य व्याख्यातानि । तद्यथा- "तेऽसुरा हेलयो हेलय इति कुर्वन्तः परा. बभूवुस्तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः" इति ब्राह्मणम् । अत्र न म्लेच्छितवै एतस्य विवरणं नापभाषितवै इति । उभयत्रापि "कृत्यार्थे तवैकेन्केन्यत्वनः" इति त. वैप्रत्ययः । धातूनामनेकार्थतया निन्दावचनान्म्लेच्छधातोः कर्मणि घ. अ । तेनापशब्दसामानाधिकरण्यं न विरुध्यते । अत्र 'न म्लेछितव्यम्' इति निषेधस्य "तेऽसुराः" इत्यर्थवादः। न चेह रात्रिसत्रन्यायेन आर्थ. वादिकं फलमस्त्विति वाच्यं, "द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रु. तिरर्थवादः स्यात्" इति न्यायन अपापश्लोकश्रवणवत्प्राशस्त्यमात्र. परत्वात । प्रकरणात्क्रत्वङ्गो ह्ययं निषेध इति "यर्वाणस्तर्वाणो नाम" इत्यादावुत्तरग्रन्थे भाष्यकारैरेव स्फुटीकरिष्यते । अत एव इहापि प. राभूता मा भूमेत्यध्येयं व्याकरणमिति नोपसंहृतं, किन्तु म्लेच्छा मा. भूमेत्येव । म्लेच्छा निन्द्याः, शास्त्रबोधितविपरीतानुष्ठानादिति भावः । अत्र "हैप्रयोगे हैहयोः" इति प्लुते प्लुतत्वप्रयुक्ते प्रकृतिभावे च क. तव्ये तदकरणं म्लेच्छनमित्त्येके । ननु "सर्वः प्लुतः साहसमनिच्छता विभाषा कर्तव्यः" इति भाष्यकृता वक्ष्यमाणत्वान्नैष दोष इति चेत् ? सत्यम् , अत एवापरितोपाद् 'वाक्यद्विवचनं म्लेच्छनम् ' इत्य. परैाख्यातम् । “सर्वस्य द्व" इत्यत्र पदग्रहणस्य चोदितत्वादिति तेषां भावः। ___ ननु नेदं शास्त्रीयं द्विवचनं किन्तु तात्पर्यद्योतनार्थमैच्छिकः पुनः प्रयोगः 'अनावृत्तिः शब्दादनावृत्तिः शब्दात्' इतिवदिति चेत् ? ता. ट्रेडितस्वरानुपपत्तिः। यदि तु तत्रादंडितस्वरविनिर्मुक्त एव पाठस्तर्हि अरिशब्दे रेफस्य लत्वमपशब्द इत्यवधेयम् । इदं च भाष्यादिषु प्रसिद्ध श्रुतिपाठमनुसृत्य व्याख्यातम् । अयं च पाठः क्वचिच्छाखायामन्वेष. णीयः। माध्यन्दिनानां शतपथब्राह्मणे तु "हेलवो हेलव इति वदतः" इति पठित्वा "तस्माद् ब्राह्मणो न म्लेच्छेत्" इति पठ्यते । तत्र यकारस्थाने वकारोऽपशब्द इति स्पष्टमेव । तथा शिक्षासु पठ्यतेमन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमान हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ॥ इति।
स्वरेण स्वरतः "हीयमानपापयोगाच" इति तसिः । मिथ्याप्रयुक्तः यदर्थप्रतिपादनाय प्रयुक्तस्ततोऽर्थान्तरं स्वरवर्णदोषात्प्रतिपादयन्