________________
२१४ शब्दकोस्तुमप्रथमाध्यायप्रथमपादेऽष्टमान्हिकेरोनिवृतावपि सिपयुक्तस्यानिवार्यत्वात् 'अस्थात् 'अगाव' इत्या. दावुकदोषतावस्थ्याल । तस्मात्मागुक्केवान्यतमः पन्थाः शरण. मित्यलं बहुना ।
पण्यादेश वृदितत्वप्रतिषेध विधिश्चेति वाकान्तरम् । - - स्वार्थ:-हन्तेवुलि छते "बहुलन्तण्यनषधकगाविचक्षणाजिराध.
म्" (कावा०) इति वार्तिकेन संशाछन्दसोर्वधादेशः । स च हल. न्त इति मत्वा वृद्धिरापाद्यते "हनस्तोचिण्णलोः" (पासू०७-३-३२) इति तकारश्च । तयोः कर्त्तव्ययोः स्थानिषद्भावप्रतिषेधः। तथा 'मा. बधिषीष्ट' इत्यादौ स्थानिवद्भावेनाङ्गतया "एकाचः" (पासु०७-२-१०) इतीनिषेधः प्राप्तः । तस्मिन्नपि कर्तव्ये स्थानिवद्भाधेनाङ्गता नेति वा. व्यम् । तदेतदिविधिश्वेत्यनेनार्थादुकम् । एतदपि भाज्ये प्रत्याख्या. तम् । तथाहि, वधादेशस्ताववदन्तः । अन्यथा 'अवधीत्' इत्यत्र "म. वोहलादेः" (पा०स०७-२-७) इति वृद्धिप्रसकात । एतश्चोत्तरसुत्रे भाज्ये एव स्पष्टम् ]. 'षधकः' इति तु नायं ण्वुल किन्तु "हनो बध.
(उ०१०२०४) इत्योणादिकसूत्रेण धुन्प्रत्ययः । तथाचेह वृद्धि स्वयोः प्रसा एव नास्ति । 'मावधिषीष्ट' इत्यादाविपिनषेधोपन भवति अध्यादेशे आधुदानिपातनसामथ्यात् । न चैवं सतिशिष्टेन ठेन यदाधिषीष्टेत्यादी प्रत्ययस्वरो पाध्येतेति वाच्यम् । आर्द्धधातुः कीयानामादेशानां प्रत्ययविवक्षामात्रेण प्रवृत्या प्रत्ययस्वरस्यैव सति शिवत्वादिति ।
स्यादेतत् । इविधिश्चेत्यंशे पूर्वपक्ष एव शिथिलः। तथाहि उपदे. मेऽनुदानादिनिषिध्यते । न च वधिस्तथा । स्थानिवद्भावनायं तथेति चेतन, अल्विधौ स्थानिवद्भापविरहात् । सत्यम् , नेह स्थानिषद्भावं नमः । किन्तु हन्त्युपदेश एव वधेरुपदेशः। कघुपदेश इव 'कर्ता' 'क. जम्' इत्यादी करित्यादीनाम् । स्थानिवद्रावस्त्वजसंहाथै मृग्यते इत्यु: कमेव । नन्धेवमपि परिहारप्रन्योऽसङ्गत एव । यदि हि प्रागेव प्रत्ययो. पर्वघादेशाभ्युपगमस्तहि "वधमावासीयुटि चिण्वद्भावो विप्रतिषे. धेन" इति स्यसिच्स्त्रीयं वार्तिकं विरुध्येत, अन्तरजवाहिरङ्गयोर्विप्रति.
धायोगात् । तथाच कर्मणि सीयुटि 'वधिषीष्ट' इत्येकमेव रूपं स्यात । प्रयते तु 'धानिषीष्ट' इति द्वितीयमपि । अत्रोच्यते वार्तिकमते "माई. धातुके" इत्यस्य विषयसप्तमीत्वेऽपि लिङिलुङीत्यादीनां परसप्तमीत्वा. भ्युपगमेन विप्रतिषेधः सम्भवत्येव । अत एवेहायुदात्तनिपातनासंभवा. विविधिवेत्युपसंख्यातम् । भाष्यकाराणां त्वयमाशयः--आर्द्धधातु.