________________
२१२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिकेतस्सिजस् चेति कर्मधारयः । तेन लुप्तासिचो भूभावेनापहृतादस्तश्च परस्य नेति कल्पनापि प्रत्युक्ता, उक्तरीत्या रूपसिद्धावपि भाष्यान. हिान् । तस्मादिह भगवतोऽभिप्रायान्तरमेव वकज्यामिति । ___ मत्रोच्यते, अस्तिसिवस् स् इतिच्छेदः । सान्तादस्तन तु कृनभूभा. वात् । सान्तात्सिवः श्रूयमाणादिति यावत् । तथाच सिंच इत्यस्यानन्तरं सकार प्रशिलप्यते न तु स्तिपः प्राक, येन माधवोक्तः शितप्रत्ययानु. पपत्तिरूपो दोषः स्यात् । अत एव 'सिचो ऽपृक्त' इति द्विसकारको निर्देश इत्युक्तं भाष्ये । अन्यथा हास्तीति निर्देश इत्येव ब्रूयात् । नन्वेव. मस्तिसिचोऽपके इति संहिता कथं निर्वहतीति चेत् ? इत्यम् , "सं. योगान्तस्य लोपः" (पासू०८-२-२३) इति द्वितीयः सकारो लुप्यते । मनु लुप्तविभक्तिकं स् इति पदम् । न चैतत्संयोगान्तम् । तथाच संयो. गान्तं यत्पदं तस्य विधीयमानो लोपः कथमिह स्यादिति चेत् १ न, संयोगान्तस्य पदान्तस्य लोपः स्यादिति व्याख्यानात् । संयोगति हि लुप्तषष्ठीकं पृथक् पदम । संयोगस्य पदस्येत्युभयं चास्तस्य विशेषणम् । एष एव च सूत्रकृतोऽन्याशयः। यदि ह्ययं बहुव्रीहिः पदं चान्यपदार्थ इति वृत्तिकारकृतं व्याख्यानं संमतं स्यात्तान्तग्रहणं न कुर्यात . सं. योगेन पदविशेषणादेव तदन्तलामात् । अपिच सरूपसूत्र पृथक् सर्वे भ्यो विभकावेकशेष इति पक्षे 'वृक्षस् स्' इति प्रसज्येतत्याशङ्कय संयो. गान्तलोपात्सिद्धामति भाष्यग्रन्थः प्रकृतव्याख्यान एवानुकूलः । यत्त तत्र कैयटो वक्ष्यति-"वस्तुतस्संयोगान्तस्य लोपाद्धल्यादिलोपात" इति । तत्तु मुलस्वरसविरुद्धम् , अत्र व्याचक्षत इत्युपक्रमादपरितोष प्रस्तश । अत एव हलन्त्यसूत्रे अन्योन्याश्रयोद्धारार्थमन्यलकारस्थ. संज्ञायां जलो लित्वं स्वरार्थ क्रियमाणं शापकमिति प्रक्रम्य नन ल. कारः श्रवणार्थ एवेत्याशङ्कयापूक्तं हलिति हल्पहणं णल्यावृत्तये क्रियमाणं णलोऽपृक्ततां शापयतीति वक्ष्यति । तस्य ह्ययमाशयः-'भे.
ता' इत्यादी डादेशो हल्ग्रहणस्य व्यावयों न सम्भवाते । सुतिसीति. प्रत्ययैः प्रकृतेराक्षेपेण हलन्तायाः प्रकृतेः परेषां स्वादीनां लोपः । न च डादेशं प्रति तासन्ता प्रकृतिरिति । एवं चेहापि वृक्षस् इत्यस्य प्रकृति स्वाभावात्कथं हल्ल्यादिलोपः । “अस्तिसिचोपुके" (पा०सू०७-३-९६) इति हिसकारको निर्देश इति प्रकृतप्रधोप्युक्तव्याख्यायामनुकूल एष । नम्वस्तृतरीत्या संयोगान्तलोपस्तथापि तस्यासिद्धत्वाद्रोरुत्वं दुर्लभमिति चेत् १ न. "संयोगान्तलोपो रोरुत्वे" इति धात्तिकेनासिब स्वनिषेधात् 'हरियो मेदिनं त्वा' इत्यादिवत् । सियो के इति प्रकृत.