________________
विधिशेषप्रकरणेऽतिदेशसूत्रम्। 'कारविरहेणावयवाहाबन्तात्परत्वमाश्रित्य हल्ङयादिलोपापत्तेः । न हि तत्र विहितविशेषणाश्रयणं युक्तम् । 'यः "सः' इत्यादावतिव्याप्तः या सा' इत्यादावव्याप्तश्चेत्युक्तम् । अत एव सूत्रकारोऽपि तत्र दीर्घग्रहणं कुतः वान् । दीर्घप्रश्लेषस्तु तत्प्रत्याख्यानाय वर्ण्यते इत्यन्यदेतत् । युक्तं . तत् , वार्तिकमते 'अतिखट्वाय' इत्यादावनाधिकारबलेन कथञ्चिणि (हेऽपि 'जरसे' 'नसे 'ते' इत्यादावतिप्रसङ्गस्य दुर्वारस्वात् , सुता. मिच्छन् 'सुनीः' इत्यादी सुलोरापत्तेश्चेति दिक् । अस्तु वा आकारान्त. रमपि प्रशिलण्य तसामान्मध्ये इस्वतामापत्रस्य परिहार इति.दिक। "माहिभुवोः" इति वार्तिकं वित्थं भाष्यकाराः प्रत्याचख्युः-'मात्य' इत्यत्र आहे. स्थानिवद्भावेन प्राप्तोऽपि ब्रुब ईन भवति-"आस्था " (पासू०८-२-३५) इति शापकात् । तेन हि झलादौ परे थत्वं विधी. यते । न च कृतेपीटि भूतपूर्वगत्या झलादित्वात्थकारोऽस्त्विति वा. च्यम्, एवं हि सत्याथमेव विदध्यालाघवात्, तिबादीनां पचानामपि झलादितया जलादानामपि भूतपूर्वगत्या झलादित्वात् । तस्माद "माहस्थः" (पा०स०८-२-३५) होते शापकादाहोरड्विधौ स्थानिय ब्रावो नेति स्थितम् । “अस्तेर्भूः" (पा०स०२-४-५२) इति विहितस्य भुवोऽपि स्थानिवत्वनिषेधो न वक्तव्यः । “अस्तिसिचोऽपके" (पा० ७-३-९६) इति द्विसकारकनिर्देशेन सकारान्तादेवास्तेः परस्येवि धानादिति ।
स्थादेतत् । अस् स् इति सकारद्वयानदेशे धातुबाभावात् शितवे. धानुपपत्रः, पदमध्यप्रविष्टन सकारेण सिचो विशेषणावे सिजा. श्रयस्य ईटः प्रसाश्च । न चास्तेः सान्तत्वेन विशेषणलामांत्सिच्या युक्तोऽपीण नेति वाच्यम्, तथापि स्वतन्त्रस्य भवतातिप्रसङ्गस्य दुर्वा. रत्वात् । तथाचार्थभेदाभावेऽपि स्वतन्त्रास्वतन्त्राभ्यां भूभ्याम् 'भभूः घीत' 'अभूत्' इति रूपद्वयापत्तिः । यत्त्वेतहोषोपन्यासपूर्वकं माधवाचार्यरुक्तम्-"सिचोल्पाकवादविषयत्वेनाभ्यर्हितत्वाच पूर्वनिपाते कर्तव्ये "अस्तिसिचः" (पा०सू०७-३-९६) इति वचनातन्त्रादिना वि. 'पमानास्तिच इत्यर्थों लभ्यते । अत एव शितप्प्रयोगोऽपि सार्थकः । अन्यथा 'सिमस्भ्याम्' इत्येव पूयात् । न चैवमसतावस्या वाविप्रसाः, विकरणव्यवधानेन ताभ्यां परस्यापृक्तसार्वधातुकस्यासस्वात" इति । तचिन्त्यम, एवमपि शितप्रत्ययासमाधानेन हिसकारको निर्देश इति भाष्यस्यानिर्वाहात । एतेन सिम अस् च सिचम् । समाहारबन्द लुप्तपञ्चमीकं पदम् । अयस्मयादिस्त भत्ता खजश्त्वे । मस्तिच.