________________
२१०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
स्य कार्यस्यातिदेशे तु न कश्चिद्दोष इति । तादात्म्यातिदेशस्तु भिन्न. योरभदानिदेशः । "सुबामन्त्रित पगङ्गवत्स्वरे" (पा०सू०२-१-२) इति यथा । तेन "यत्तो दिवो दुहितमतभाजनम्" इत्यादौ "आमन्त्रितस्य च'' (पा०सु०८-१-१९) इत्याष्टमिकसूत्रेण पदात्परस्यामन्त्रितस्य क्रिय. माणो निघातो दिवो दुहितर' इति समुदाये प्रवर्तते । शास्त्रातिदेश. स्तु "कर्मवत्कर्मणा'(पासू०३-१-८७) इत्यत्र पाक्षिको वक्ष्यते । कार्या. तिदेशो "गोतो णित्" (पा०स०७-१-९०) इत्यादिः । रूपातिदेशस्तु "द्विर्षचनेऽचि" (पा०सू०७-१-९५) "सृज्वक्रोष्टुः" (पा०स०१-१-५९) इत्यादिः । तदिह कार्यानिदेश एवेत्यत्र किं विनिगमकमिति चेत् ? उच्यते, कार्यस्य प्राधान्यात्तदतिदेश एवायम् , अतिदेशान्तरे बाध. कसत्वाच्च । तथाहि, निमित्तव्यपदेशानिदेशौ तावत्पाक्षिकावित्यु. • कम् । शास्त्रातिदेशोऽप्येवम् । तादात्म्यातिदेशस्तु द्वयोः सहावस्थि.
तोः म्यात् । सुबामन्त्रितयोरिव । इह तु स्थानी आदेशन अपहृत इति तदसम्भवः । रूपातिदेश त्वादेशविधानं व्यर्थं स्यात् । न च पच नयप्रामाण्याद्विकल्प:-"विभाषा लुङ्लङोः" (पा०सू०२-४-५०) इति विकल्पारम्भात् । तम्मात्कार्यातिदेश एवायमिति स्थितम् ।
यतु न्यासकारेणोक्तम-व्यपदेशातिदेशस्संशापक्षे पर्यवसन्नः । स च पत्करणसामादव न भविष्यतीति । नत्रेदं वक्तव्यम्-अस्तीह सं. झापक्षाद्वैषम्यम । तथाहि, “आङो यमहन" (पा०सू०१-३-२८) इत्या दो बधेरेव प्रहणं म्यान तु हन्तः । तथा 'केन' 'कस्माद्' इत्यादाव कार्यादीनि न म्युरिति संज्ञापले दोषद्वयम् ।न चेदं व्यपदेशातिदे. शेऽस्ति । "स्वं रूपम्" (पासू०१-१-६८) इति वचनाद्धि हन्तहन्तिरेष संक्षा । तद्यपदेशस्य वधावप्यतिदेशे [भाभ्यामात्मनेपदं लभ्यते, न तु हन्तेरेष । एवं स्थानिनिष्ठानां धात्वनादिव्यपदेशानामादेशेऽतिदेशाद्धा. स्वादिकार्याण्यपि सुलभान्यव । तस्मात्प्राधान्यात्कार्यातिदेशोऽय मित्येव तस्वम् । ___ अत्र धार्तिककारा:-"तस्य दोषः" (भा००) इत्युपक्रम्य "तयादेशे उभयप्रतिषेधः" "झाबग्रहणे ऽदीर्घः" "माहिमुवारीप्रतिषेधः" इत्यादि पंछुः । तत्रोभयशब्दे यथा नातिप्रसास्तथा सर्वादिगणव्या. स्यावसरे एवोपपादितम् । ङयाग्रहणेऽपि डी ई मा आबिनि दीर्घप्र. लषाद् 'अतिस्वट्वेन' 'अतिखट्वें' इत्यादी नातिप्रसङ्गः । न चैवमपि ‘भतिखटूवाय' इत्यत्र दोषतादधस्थ्यम् , उपसर्जनप्रित्यये तदादिनि. समसरवात् । न चैवं प्रश्लेषवर्णनषेयर्यम् 'अतिखट्वें' इत्यादावहाधि.